Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 22

1 tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
2 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt
3 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ
4 tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha
5 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
visarjayitvā sacivān praviveśa svam ālayam
6 tato rākṣasam āhūya vidyujjihvaṃ mahābalam
māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī
7 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
mohayiṣyāmahe sītāṃ māyayā janakātmajām
8 śiro māyāmayaṃ gṛhya rāghavasya niśācara
māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ
9 evam uktas tathety āha vidyujjihvo niśācaraḥ
tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam
10 aśokavanikāyāṃ tu praviveśa mahābalaḥ
tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
adhomukhīṃ śokaparām upaviṣṭāṃ mahītale
11 bhartāram eva dhyāyantīm aśokavanikāṃ gatām
upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ
12 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām
13 sāntvyamānā mayā bhadre yam upāśritya valgase
khara hantā sa te bhartā rāghavaḥ samare hataḥ
14 chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi
15 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā
16 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
vānarendrapraṇītena balena mahatā vṛtaḥ
17 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
balena mahatā rāmo vrajaty astaṃ divākare
18 athādhvani pariśrāntam ardharātre sthitaṃ balam
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ
19 tat prahastapraṇītena balena mahatā mama
balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ
20 paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
bāṇajālāni śūlāni bhāsvarān kūṭamudgarān
21 yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
udyamyodyamya rakṣobhir vānareṣu nipātitāḥ
22 atha suptasya rāmasya prahastena pramāthinā
asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā
23 vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha
24 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
nirastahanukaḥ śete hanūmān rākṣasair hataḥ
25 jāmbavān atha jānubhyām utpatan nihato yudhi
paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā
26 maindaś ca dvividaś cobhau nihatau vānararṣabhau
niḥśvasantau rudantau ca rudhireṇa samukṣitau
27 asinābhyāhataś chinno madhye ripuniṣūdanaḥ
abhiṣṭanati medinyāṃ panasaḥ panaso yathā
28 nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
kumudas tu mahātejā niṣkūjan sāyakair hataḥ
29 aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ
30 harayo mathitā nāgai rathajālais tathāpare
śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ
31 pradrutāś ca pare trastā hanyamānā jaghanyataḥ
abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ
32 sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ
33 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ
34 evaṃ tava hato bhartā sasainyo mama senayā
kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ
35 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt
36 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam
37 vidyujjihvas tato gṛhya śiras tat saśarāsanam
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ
38 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam
39 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu
40 evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
upanikṣipya sītāyāḥ kṣipram antaradhīyata
41 rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha
42 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam
43 sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ
videharājasya sutāṃ yaśasvinīṃ; tato 'bravīt tāṃ bhava me vaśānugā


Next: Chapter 23