Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 24

1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī
2 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā
3 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu
4 tāṃ samāśvāsayām āsa sakhī snehena suvratā
uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā
5 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
tava hetor viśālākṣi na hi me jīvitaṃ priyam
6 sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
tac ca me viditaṃ sarvam abhiniṣkramya maithili
7 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
vadhaś ca puruṣavyāghre tasminn evopapadyate
8 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ
9 dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ
10 vikrānto rakṣitā nityam ātmanaś ca parasya ca
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit
11 hantā parabalaughānām acintyabalapauruṣaḥ
na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ
12 ayuktabuddhikṛtyena sarvabhūtavirodhinā
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi
13 śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu
14 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
15 dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ
16 anena preṣitā ye ca rākṣasā laghuvikramaḥ
rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā
17 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ
18 iti bruvāṇā saramā rākṣasī sītayā saha
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam
19 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
uvāca saramā sītām idaṃ madhurabhāṣiṇī
20 saṃnāhajananī hy eṣā bhairavā bhīru bherikā
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam
21 kalpyante mattamātaṃgā yujyante rathavājinaḥ
tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ
22 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ
23 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām
24 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ
25 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā
26 udyatāyudhahastānāṃ rākṣasendrānuyāyinām
saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ
27 śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
rāmāt kamalapatrākṣi daityānām iva vāsavāt
28 avajitya jitakrodhas tam acintyaparākramaḥ
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati
29 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ
30 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite
31 aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
samāgamya pariṣvaktā tasyorasi mahorasaḥ
32 acirān mokṣyate sīte devi te jaghanaṃ gatām
dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ
33 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
mokṣyase śokajaṃ vāri nirmokam iva pannagī
34 rāvaṇaṃ samare hatvā nacirād eva maithili
tvayā samagraṃ priyayā sukhārho lapsyate sukham
35 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
suvarṣeṇa samāyuktā yathā sasyena medinī
36 girivaram abhito 'nuvartamāno; haya iva maṇḍalam āśu yaḥ karoti
tam iha śaraṇam abhyupehi devi; divasakaraṃ prabhavo hy ayaṃ prajānām


Next: Chapter 25