Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 25

1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā
2 tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī
3 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
nivedya kuśalaṃ rāme praticchannā nivartitum
4 na hi me kramamāṇāyā nirālambe vihāyasi
samartho gatim anvetuṃ pavano garuḍo 'pi vā
5 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā
6 samarthā gaganaṃ gantum api vā tvaṃ rasātalam
avagacchāmy akartavyaṃ kartavyaṃ te madantare
7 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ
8 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
māṃ mohayati duṣṭātmā pītamātreva vāruṇī
9 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ
10 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ
11 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ
12 sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam
13 eṣa te yady abhiprāyas tasmād gacchāmi jānaki
gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām
14 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ
15 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
punar evāgamat kṣipram aśokavanikāṃ tadā
16 sā praviṣṭā punas tatra dadarśa janakātmajām
pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam
17 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam
18 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ
19 evam uktā tu saramā sītayā vepamānayā
kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ
20 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ
21 dīyatām abhisatkṛtya manujendrāya maithilī
nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam
22 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi
23 evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
na tvām utsahate moktum artahm arthaparo yathā
24 notsahaty amṛto moktuṃ yuddhe tvām iti maithili
sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate
25 tad eṣā susthirā buddhir mṛtyulobhād upasthitā
bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi
26 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
pratineṣyati rāmas tvām ayodhyām asitekṣaṇe
27 etasminn antare śabdo bherīśaṅkhasamākulaḥ
śruto vai sarvasainyānāṃ kampayan dharaṇītalam
28 śrutvā tu taṃ vānarasainyaśabdaṃ; laṅkāgatā rākṣasarājabhṛtyāḥ
naṣṭaujaso dainyaparītaceṣṭāḥ; śreyo na paśyanti nṛpasya doṣaiḥ


Next: Chapter 26