Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 26

1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
upayato mahābāhū rāmaḥ parapuraṃjayaḥ
2 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata
3 atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ
4 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
yad uktavanto rāmasya bhavantas tan mayā śrutam
bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān
5 tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt
6 vidyāsv abhivinīto yo rājā rājan nayānugaḥ
sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe
7 saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute
8 hīyamānena kartavyo rājñā saṃdhiḥ samena ca
na śatrum avamanyeta jyāyān kurvīta vigraham
9 tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
yadartham abhiyuktāḥ sma sītā tasmai pradīyatām
10 tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
virodhaṃ mā gamas tena saṃdhis te tena rocatām
11 asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau
12 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa
13 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate
14 tat tvayā caratā lokān dharmo vinihato mahān
adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare
15 sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ
16 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
ṛṣīṇām agnikalpānām udvego janito mahān
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ
17 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ
18 juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
diśo vipradrutāḥ sarve stanayitnur ivoṣṇage
19 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa
20 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān
21 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
vināśam anupaśyāmi sarveṣāṃ rakṣasām aham
22 kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ
23 rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram
24 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate
25 kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca
26 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
kharā goṣu prajāyante mūṣikā nakulaiḥ saha
27 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha
28 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
rākṣasānāṃ vināśāya kapotā vicaranti ca
29 cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ
30 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
etāny anyāni duṣṭāni nimittāny utpatanti ca
31 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ
32 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa
33 idaṃ vacas tatra nigadya mālyavan; parīkṣya rakṣo'dhipater manaḥ punaḥ
anuttameṣūttamapauruṣo balī; babhūva tūṣṇīṃ samavekṣya rāvaṇam


Next: Chapter 27