Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 27

1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
na marṣayati duṣṭātmā kālasya vaśam āgataḥ
2 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
amarṣāt parivṛttākṣo mālyavantam athābravīt
3 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
parapakṣaṃ praviśyaiva naitac chrotragataṃ mama
4 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam
5 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ
6 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā
7 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati
paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ
8 ānīya ca vanāt sītāṃ padmahīnām iva śriyam
kimarthaṃ pratidāsyāmi rāghavasya bhayād aham
9 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā
10 dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati
11 dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ
12 yadi tāvat samudre tu setur baddho yadṛcchayā
rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam
13 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
pratijānāmi te satyaṃ na jīvan pratiyāsyati
14 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata
15 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
mālyavān abhyanujñāto jagāma svaṃ niveśanam
16 rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ
17 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau
18 paścimāyām atho dvāri putram indrajitaṃ tathā
vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam
19 uttarasyāṃ puradvāri vyādiśya śukasāraṇau
svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha
20 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ
21 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ
22 visarjayām āsa tataḥ sa mantriṇo; vidhānam ājñāpya purasya puṣkalam
jayāśiṣā mantragaṇena pūjito; viveśa so 'ntaḥpuram ṛddhiman mahat


Next: Chapter 28