Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 28

1 naravānararājau tau sa ca vāyusutaḥ kapiḥ
jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ
2 aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
suṣeṇaḥ sahadāyādo maindo dvivida eva ca
3 gajo gavākṣo kumudo nalo 'tha panasas tathā
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan
4 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
sāsuroragagandharvair amarair api durjayā
5 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ
6 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ
7 analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ
8 bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ
9 saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu
10 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau
11 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ
12 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ
13 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ
14 virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ
15 etān evaṃvidhān gulmāṁl laṅkāyāṃ samudīkṣya te
māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ
16 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
hayānām ayute dve ca sāgrakoṭī ca rakṣasām
17 vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
iṣṭā rākṣasarājasya nityam ete niśācarāḥ
18 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate
19 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
rāmaṃ kamalapatrākṣam idam uttaram abravīt
20 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ
21 parākrameṇa vīryeṇa tejasā sattvagauravāt
sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ
22 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
samartho hy asi vīryeṇa surāṇām api nigrahe
23 tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam
24 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt
25 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ
26 aṅgado vāliputras tu balena mahatā vṛtaḥ
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau
27 hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ
28 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
viprakārapriyaḥ kṣudro varadānabalānvitaḥ
29 parikrāmati yaḥ sarvāṁl lokān saṃtāpayan prajāḥ
tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ
30 uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ
31 vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
rākṣasendrānujaś caiva gulme bhavatu madhyame
32 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale
33 vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān
34 aham eva saha bhrātrā lakṣmaṇena mahaujasā
ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ
35 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
suvelārohaṇe buddhiṃ cakāra matimān matim
36 tatas tu rāmo mahatā balena; pracchādya sarvāṃ pṛthivīṃ mahātmā
prahṛṣṭarūpo 'bhijagāma laṅkāṃ; kṛtvā matiṃ so 'rivadhe mahātmā


Next: Chapter 29