Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 29

1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt
2 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā
3 suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
adhyārohāmahe sarve vatsyāmo 'tra niśām imām
4 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
yena me maraṇāntāya hṛtā bhāryā durātmanā
5 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam
6 yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām
7 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
nīcenātmāpacāreṇa kulaṃ tena vinaśyati
8 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
rāmaḥ suvelaṃ vāsāya citrasānum upāruhat
9 pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
saśaraṃ cāpam udyamya sumahad vikrame rataḥ
10 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
hanūmān aṅgado nīlo maindo dvivida eva ca
11 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ
12 ete cānye ca bahavo vānarāḥ śīghragāminaḥ
te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ
13 te tv adīrgheṇa kālena girim āruhya sarvataḥ
dadṛśuḥ śikhare tasya viṣaktām iva khe purīm
14 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ
15 prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam
16 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
mumucur vipulān nādāṃs tatra rāmasya paśyataḥ
17 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
pūrṇacandrapradīpā ca kṣapā samabhivartate
18 tataḥ sa rāmo harivāhinīpatir; vibhīṣaṇena pratinandya satkṛtaḥ
salakṣmaṇo yūthapayūthasaṃvṛtaḥ; suvela pṛṣṭhe nyavasad yathāsukham


Next: Chapter 30