Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 30

1 tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca
2 samasaumyāni ramyāṇi viśālāny āyatāni ca
dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ
3 campakāśokapuṃnāgasālatālasamākulā
tamālavanasaṃchannā nāgamālāsamāvṛtā
4 hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ
5 śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
laṅkā bahuvidhair divyair yathendrasyāmarāvatī
6 vicitrakusumopetai raktakomalapallavaiḥ
śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ
7 gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ
8 tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
9 natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
10 nityamattavihaṃgāni bhramarācaritāni ca
kokilākulaṣaṇḍāni vihagābhirutāni ca
11 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
koṇālakavighuṣṭāni sārasābhirutāni ca
12 viviśus te tatas tāni vanāny upavanāni ca
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ
13 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ
14 anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
15 vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ
16 kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam
17 ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
tena śabdena vitrastā jagmur bhītā diśo daśa
18 śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
19 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api
20 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā
21 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
kāñcanena ca sālena rājatena ca śobhitā
22 prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
23 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
kailāsaśikharākāro dṛśyate kham ivollikhan
24 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
25 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṁl lakṣmaṇāgrajaḥ
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
26 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ; prāsādamālābhir alaṃkṛtāṃ ca
purīṃ mahāyantrakavāṭamukhyāṃ; dadarśa rāmo mahatā balena


Next: Chapter 31