Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 49

1 tato rāmo mahātejā dhanur ādāya vīryavān
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha
2 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum
3 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ
4 vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
savismayam idaṃ rāmo vibhīṣaṇam uvāca ha
5 ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ
6 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ
7 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana
8 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt
9 yena vaivasvato yuddhe vāsavaś ca parājitaḥ
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān
10 etena devā yudhi dānavāś ca; yakṣā bhujaṃgāḥ piśitāśanāś ca
gandharvavidyādharakiṃnarāś ca; sahasraśo rāghava saṃprabhagnāḥ
11 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ
12 prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam
13 etena jātamātreṇa kṣudhārtena mahātmanā
bhakṣitāni sahasrāṇi sattvānāṃ subahūny api
14 teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan
15 sa kumbhakarṇaṃ kupito mahendro; jaghāna vajreṇa śitena vajrī
sa śakravajrābhihato mahātmā; cacāla kopāc ca bhṛśaṃ nanāda
16 tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase
17 tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam
18 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ
19 prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam
20 evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
acireṇaiva kālena śūnyo loko bhaviṣyati
21 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha
22 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt
23 dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ
24 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate
25 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
kālas tu kriyatām asya śayane jāgare tathā
26 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati
27 ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ
28 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ
29 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati
30 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ
31 ucyantāṃ vānarāḥ sarve yantram etat samucchritam
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ
32 vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā
33 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān
34 śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ
35 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ
36 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ
37 tato harīṇāṃ tad anīkam ugraṃ; rarāja śailodyatavṛkṣahastam
gireḥ samīpānugataṃ yathaiva; mahan mahāmbhodharajālam ugram


Next: Chapter 50