Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 48

1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
bhagnadarpas tadā rājā babhūva vyathitendriyaḥ
2 mātaṃga iva siṃhena garuḍeneva pannagaḥ
abhibhūto 'bhavad rājā rāghaveṇa mahātmanā
3 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ
4 sa kāñcanamayaṃ divyam āśritya paramāsanam
vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt
5 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ
6 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā
7 devadānavagandharvair yakṣarākṣasapannagaiḥ
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam
8 etad evābhyupāgamya yatnaṃ kartum ihārhatha
rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu
9 sa cāpratimagambhīro devadānavadarpahā
brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām
10 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ
11 dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām
12 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam
13 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
vānarān rājaputrau ca kṣipram eva vadhiṣyati
14 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe
15 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi
16 īdṛśe vyasane prāpte yo na sāhyāya kalpate
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ
17 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ
18 gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām
19 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām
20 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam
21 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan
22 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam
23 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam
24 tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam
25 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
cakrur nairṛtaśārdūlā rāśimann asya cādbhutam
26 tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ
27 lilipuś ca parārdhyena candanena paraṃtapam
divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ
28 dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
jaladā iva conedur yātudhānāḥ sahasraśaḥ
29 śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ
30 nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam
31 saśaṅkhabherīpaṭahapraṇādam; āsphoṭitakṣveḍitasiṃhanādam
diśo dravantas tridivaṃ kirantaḥ; śrutvā vihaṃgāḥ sahasā nipetuḥ
32 yadā bhṛśaṃ tair ninadair mahātmā; na kumbhakarṇo bubudhe prasuptaḥ
tato musuṇḍīmusalāni sarve; rakṣogaṇās te jagṛhur gadāś ca
33 taṃ śailaśṛṅgair musalair gadābhir; vṛkṣais talair mudgaramuṣṭibhiś ca
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ
34 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ
35 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
daśarākṣasasāhasraṃ yugapat paryavādayan
36 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
abhighnanto nadantaś ca naiva saṃvivide tu saḥ
37 yadā cainaṃ na śekus te pratibodhayituṃ tadā
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman
38 aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan
39 nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ
40 tena śabdena mahatā laṅkā samabhipūritā
saparvatavanā sarvā so 'pi naiva prabudhyate
41 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ
42 evam apy atinidras tu yadā naiva prabudhyata
śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ
43 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
tad rakṣobodhayiṣyantaś cakrur anye parākramam
44 anye bherīḥ samājaghnur anye cakrur mahāsvanam
keśān anye pralulupuḥ karṇāv anye daśanti ca
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ
45 anye ca balinas tasya kūṭamudgarapāṇayaḥ
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān
46 rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ
47 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata
48 sa pātyamānair giriśṛṅgavṛkṣair; acintayaṃs tān vipulān prahārān
nidrākṣayāt kṣudbhayapīḍitaś ca; vijṛmbhamāṇaḥ sahasotpapāta
49 sa nāgabhogācalaśṛṅgakalpau; vikṣipya bāhū giriśṛṅgasārau
vivṛtya vaktraṃ vaḍavāmukhābhaṃ; niśācaro 'sau vikṛtaṃ jajṛmbhe
50 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
dadṛśe meruśṛṅgāgre divākara ivoditaḥ
51 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ
52 rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
tapānte sabalākasya meghasyeva vivarṣataḥ
53 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
dadṛśāte mahānetre dīptāv iva mahāgrahau
54 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā
55 tatas tṛpta iti jñātvā samutpetur niśācarāḥ
śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan
56 sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
bodhanād vismitaś cāpi rākṣasān idam abravīt
57 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
kac cit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana
58 atha vā dhruvam anyebhyo bhayaṃ param upasthitam
yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ
59 adya rākṣasarājasya bhayam utpāṭayāmy aham
pātayiṣye mahendraṃ vā śātayiṣye tathānalam
60 na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
tad ākhyātārthatattvena matprabodhanakāraṇam
61 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha
62 na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
na daityadānavebhyo vā bhayam asti hi tādṛśam
yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam
63 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam
64 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ
65 svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
mṛteti saṃyuge muktārāmeṇādityatejasā
66 yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt
67 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt
68 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam
69 rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam
70 tat tasya vākyaṃ bruvato niśamya; sagarvitaṃ roṣavivṛddhadoṣam
mahodaro nairṛtayodhamukhyaḥ; kṛtāñjalir vākyam idaṃ babhāṣe
71 rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
paścād api mahābāho śatrūn yudhi vijeṣyasi
72 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ
73 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
rākṣasās tvaritā jagmur daśagrīvaniveśanam
74 tato gatvā daśagrīvam āsīnaṃ paramāsane
ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ
75 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
kathaṃ tatraiva niryātu drakṣyase tam ihāgatam
76 rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam
77 tathety uktvā tu te sarve punar āgamya rākṣasāḥ
kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ
78 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya
79 kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
tathety uktvā mahāvīryaḥ śayanād utpapāta ha
80 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
pipāsus tvarayām āsa pānaṃ balasamīraṇam
81 tatas te tvaritās tasya rājṣasā rāvaṇājñayā
madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan
82 pītvā ghaṭasahasraṃ sa gamanāyopacakrame
83 īṣatsamutkaṭo mattas tejobalasamanvitaḥ
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ
84 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
kumbhakarṇaḥ padanyāsair akampayata medinīm
85 sa rājamārgaṃ vapuṣā prakāśayan; sahasraraśmir dharaṇīm ivāṃśubhiḥ
jagāma tatrāñjalimālayā vṛtaḥ; śatakratur geham iva svayambhuvaḥ
86 ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ; vrajanti ke cid vyathitāḥ patanti
ke cid diśaḥ sma vyathitāḥ prayānti; ke cid bhayārtā bhuvi śerate sma
87 tam adriśṛṅgapratimaṃ kirīṭinaṃ; spṛśantam ādityam ivātmatejasā
vanaukasaḥ prekṣya vivṛddham adbhutaṃ; bhayārditā dudruvire tatas tataḥ


Next: Chapter 49