Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 52

1 tad uktam atikāyasya balino bāhuśālinaḥ
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ
2 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum
3 na hi rājā na jānīte kumbhakarṇa nayānayau
tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi
4 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha
5 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ
6 yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
anuboddhuṃ svabhāvena na hi lakṣaṇam asti te
7 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām
8 niḥśreyasa phalāv eva dharmārthāv itarāv api
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam
9 aihalaukikapāratryaṃ karma pumbhir niṣevyate
karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ
10 tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate
11 ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca
12 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi
13 ye purā nirjitās tena janasthāne mahaujasaḥ
rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi
14 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
sarpaṃ suptam ivābudhhyā prabodhayitum icchasi
15 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
kas taṃ mṛtyum ivāsahyam āsādayitum arhati
16 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
ekasya gamanaṃ tatra na hi me rocate tava
17 hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
niścitaṃ jīvitatyāge vaśam ānetum icchati
18 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ
19 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam
20 labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
yadecchasi tadā sītā vaśagā te bhaviṣyati
21 dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu
22 ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
pañcarāmavadhāyaite niryāntīty avaghoṣaya
23 tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ
24 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
tataḥ samabhipatsyāmo manasā yat samīkṣitum
25 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ
26 bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya
27 tato 'vaghoṣaya pure gajaskandhena pārthiva
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ
28 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya
29 tato mālyāni vāsāṃsi vīrāṇām anulepanam
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba
30 tato 'smin bahulībhūte kaulīne sarvato gate
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya
31 anayopadhayā rājan bhayaśokānubandhayā
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati
32 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate
33 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati
34 etat sunītaṃ mama darśanena; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
ihaiva te setsyati motsuko bhūr; mahān ayuddhena sukhasya lābhaḥ
35 anaṣṭasainyo hy anavāptasaṃśayo; ripūn ayuddhena jayañ janādhipa
yaśaś ca puṇyaṃ ca mahan mahīpate; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute


Next: Chapter 53