Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 53

1 sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ
2 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava
3 garjanti na vṛthā śūra nirjalā iva toyadāḥ
paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā
4 na marṣayati cātmānaṃ saṃbhāvayati nātmanā
adarśayitvā śūrās tu karma kurvanti duṣkaram
5 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara
6 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
rājānam anugacchadbhiḥ kṛtyam etad vināśitam
7 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
rājānam imam āsādya suhṛccihnam amitrakam
8 eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
durnayaṃ bhavatām adya samīkartuṃ mahāhave
9 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ
10 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
na hi rocayate tāta yuddhaṃ yuddhaviśārada
11 kaś cin me tvatsamo nāsti sauhṛdena balena ca
gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca
12 ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam
13 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
devadānavagandharvayakṣakiṃnarasūdanam
14 raktamālya mahādāma svataś codgatapāvakam
ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt
15 gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān
16 kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ
17 vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam
18 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya
19 athāsanāt samutpatya srajaṃ maṇikṛtāntarām
ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ
20 aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ
21 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale
22 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau
23 śroṇīsūtreṇa mahatā mecakena virājitaḥ
amṛtotpādane naddho bhujaṃgeneva mandaraḥ
24 sa kāñcanaṃ bhārasahaṃ nivātaṃ; vidyutprabhaṃ dīptam ivātmabhāsā
ābadhyamānaḥ kavacaṃ rarāja; saṃdhyābhrasaṃvīta ivādrirājaḥ
25 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
trivikramakṛtotsāho nārāyaṇa ivābabhau
26 bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ
27 śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
anujagmur mahātmānaṃ rathino rathināṃ varam
28 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam
29 sa puṣpavarṇair avakīryamāṇo; dhṛtātapatraḥ śitaśūlapāṇiḥ
madotkaṭaḥ śoṇitagandhamatto; viniryayau dānavadevaśatruḥ
30 padātayaś a bahavo mahānādā mahābalāḥ
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ
31 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān
32 bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān
33 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ
34 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ
35 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
kumbhakarṇo mahāvaktraḥ prahasann idam abravīt
36 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ
37 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam
38 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge
39 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam
40 tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
babhūvur ghorarūpāṇi nimittāni samantataḥ
41 ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
sasāgaravanā caiva vasudhā samakampata
42 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ
43 niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
prāsphuran nayanaṃ cāsya savyo bāhur akampata
44 niṣpapāta tadā coklā jvalantī bhīmanisvanā
ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ
45 acintayan mahotpātān utthitāṁl lomaharṣaṇān
niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ
46 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam
47 te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
vāyununnā iva ghanā yayuḥ sarvā diśas tadā
48 tad vānarānīkam atipracaṇḍaṃ; diśo dravad bhinnam ivābhrajālam
sa kumbhakarṇaḥ samavekṣya harṣān; nanāda bhūyo ghanavad ghanābhaḥ
49 te tasya ghoraṃ ninadaṃ niśamya; yathā ninādaṃ divi vāridasya
petur dharaṇyāṃ bahavaḥ plavaṃgā; nikṛttamūlā iva sālavṛkṣāḥ
50 vipulaparighavān sa kumbhakarṇo; ripunidhanāya viniḥsṛto mahātmā
kapi gaṇabhayam ādadat subhīmaṃ; prabhur iva kiṃkaradaṇḍavān yugānte


Next: Chapter 54