Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 54

1 sa nanāda mahānādaṃ samudram abhinādayan
janayann iva nirghātān vidhamann iva parvatān
2 tam avadhyaṃ maghavatā yamena varuṇena ca
prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ
3 tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam
4 ātmānam atra vismṛtya vīryāṇy abhijanāni ca
kva gacchata bhayatrastāḥ prākṛtā harayo yathā
5 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ
6 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ
7 kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram
8 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ
9 pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale
10 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
mamantha paramāyatto vanāny agnir ivotthitaḥ
11 lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ
12 laṅghayantaḥ pradhāvanto vānarā nāvalokayan
ke cit samudre patitāḥ ke cid gaganam āśritāḥ
13 vadhyamānās tu te vīrā rākṣasena balīyasā
sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ
14 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ
15 mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire
16 tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ
17 bhagnānāṃ vo na paśyāmi parigamya mahīm imām
sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha
18 nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
dārā hy apahasiṣyanti sa vai ghātas tu jīvitām
19 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata
20 vikatthanāni vo yāni yadā vai janasaṃsadi
tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca
21 bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam
22 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave
23 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā
24 palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati
25 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
dravamāṇās tato vākyam ūcuḥ śūravigarhitam
26 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ
27 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ
28 dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ
29 ṛṣabhaśarabhamaindadhūmranīlāḥ; kumudasuṣeṇagavākṣarambhatārāḥ
dvividapanasavāyuputramukhyās; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ


Next: Chapter 55