Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 55

1 te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ
2 samudīritavīryās te samāropitavikramāḥ
paryavasthāpitā vākyair aṅgadena valīmukhāḥ
3 prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ
4 atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
vānarās tūrṇam udyamya kumbhakarṇam abhidravan
5 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
ardayan sumahākāyaḥ samantād vyākṣipad ripūn
6 śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ
7 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
parikṣipya ca bāhubhyāṃ khādan viparidhāvati
bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva
8 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ
9 tāni parvataśṛṅgāṇi śūlena tu bibheda ha
babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ
10 tato harīṇāṃ tad anīkam ugraṃ; dudrāva śūlaṃ niśitaṃ pragṛhya
tasthau tato 'syāpatataḥ purastān; mahīdharāgraṃ hanumān pragṛhya
11 sa kumbhakarṇaṃ kupito jaghāna; vegena śailottamabhīmakāyam
sa cukṣubhe tena tadābhibūto; medārdragātro rudhirāvasiktaḥ
12 sa śūlam āvidhya taḍitprakāśaṃ; giriṃ yathā prajvalitāgraśṛṅgam
bāhvantare mārutim ājaghāna; guho 'calaṃ krauñcam ivograśaktyā
13 sa śūlanirbhinna mahābhujāntaraḥ; pravihvalaḥ śoṇitam udvaman mukhāt
nanāda bhīmaṃ hanumān mahāhave; yugāntameghastanitasvanopamam
14 tato vineduḥ sahasā prahṛṣṭā; rakṣogaṇās taṃ vyathitaṃ samīkṣya
plavaṃgamās tu vyathitā bhayārtāḥ; pradudruvuḥ saṃyati kumbhakarṇāt
15 nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha
16 muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
savisphuliṅgaṃ sajvālaṃ nipapāta mahītale
17 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
pañcavānaraśārdūlāḥ kumbhakarṇam upādravan
18 śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire
19 sparśān iva prahārāṃs tān vedayāno na vivyathe
ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje
20 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ
21 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
ājaghāna gavākṣaṃ ca talenendraripus tadā
22 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ
23 teṣu vānaramukhyeṣu patiteṣu mahātmasu
vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ
24 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
samāruhya samutpatya dadaṃśuś ca mahābalāḥ
25 taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ
26 sa vānarasahasrais tair ācitaḥ parvatopamaḥ
rarāja rākṣasavyāghro girir ātmaruhair iva
27 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva
28 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ
29 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ
30 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
cacāra harisainyeṣu kālāgnir iva mūrchitaḥ
31 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ
32 yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
tathā vānarasainyāni kumbhakarṇo vinirdahat
33 tatas te vadhyamānās tu hatayūthā vināyakāḥ
vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam
34 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ
35 tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ
36 sa parvatāgram utkṣipya samāvidhya mahākapiḥ
abhidudrāva vegena kumbhakarṇaṃ mahābalam
37 tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ
38 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt
39 pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ
40 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa
41 tad vākyaṃ harirājasya sattvadhairyasamanvitam
śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ
42 prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
śrutapauruṣasaṃpannas tasmād garjasi vānara
43 sa kumbhakarṇasya vaco niśamya; vyāvidhya śailaṃ sahasā mumoca
tenājaghānorasi kumbhakarṇaṃ; śailena vajrāśanisaṃnibhena
44 tac chailaśṛṅgaṃ sahasā vikīrṇaṃ; bhujāntare tasya tadā viśāle
tato viṣeduḥ sahasā plavaṃgamā; rakṣogaṇāś cāpi mudā vineduḥ
45 sa śailaśṛṅgābhihataś cukopa; nanāda kopāc ca vivṛtya vaktram
vyāvidhya śūlaṃ ca taḍitprakāśaṃ; cikṣepa haryṛkṣapater vadhāya
46 tat kumbhakarṇasya bhujapraviddhaṃ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam
kṣipraṃ samutpatya nigṛhya dorbhyāṃ; babhañja vegena suto 'nilasya
47 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ
48 sa tat tadā bhagnam avekṣya śūlaṃ; cukopa rakṣo'dhipatir mahātmā
utpāṭya laṅkāmalayāt sa śṛṅgaṃ; jaghāna sugrīvam upetya tena
49 sa śailaśṛṅgābhihato visaṃjñaḥ; papāta bhūmau yudhi vānarendraḥ
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
50 tam abhyupetyādbhutaghoravīryaṃ; sa kumbhakarṇo yudhi vānarendram
jahāra sugrīvam abhipragṛhya; yathānilo megham atipracaṇḍaḥ
51 sa taṃ mahāmeghanikāśarūpam; utpāṭya gacchan yudhi kumbhakarṇaḥ
rarāja merupratimānarūpo; merur yathātyucchritaghoraśṛṅgaḥ
52 tataḥ samutpāṭya jagāma vīraḥ; saṃstūyamāno yudhi rākṣasendraiḥ
śṛṇvan ninādaṃ tridaśālayānāṃ; plavaṃgarājagrahavismitānām
53 tatas tam ādāya tadā sa mene; harīndram indropamam indravīryaḥ
asmin hṛte sarvam idaṃ hṛtaṃ syāt; sarāghavaṃ sainyam itīndraśatruḥ
54 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram
55 hanūmāṃś cintayām āsa matimān mārutātmajaḥ
evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet
56 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ
57 mayā hate saṃyati kumbhakarṇe; mahābale muṣṭiviśīrṇadehe
vimocite vānarapārthive ca; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ
58 atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ
59 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
śailaprahārābhihataḥ kumbhakarṇena saṃyuge
60 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati
61 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ
62 tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham
63 ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm
64 sa kumbhakarṇo 'tha viveśa laṅkāṃ; sphurantam ādāya mahāhariṃ tam
vimānacaryāgṛhagopurasthaiḥ; puṣpāgryavarṣair avakīryamāṇaḥ
65 tataḥ sa saṃjñām upalabhya kṛcchrād; balīyasas tasya bhujāntarasthaḥ
avekṣamāṇaḥ purarājamārgaṃ; vicintayām āsa muhur mahātmā
66 evaṃ gṛhītena kathaṃ nu nāma; śakyaṃ mayā saṃprati kartum adya
tathā kariṣyāmi yathā harīṇāṃ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
67 tataḥ karāgraiḥ sahasā sametya; rājā harīṇām amarendraśatroḥ
nakhaiś ca karṇau daśanaiś ca nāsāṃ; dadaṃśa pārśveṣu ca kumbhakarṇam
68 sa kumbhakarṇau hṛtakarṇanāso; vidāritas tena vimarditaś ca
roṣābhibhūtaḥ kṣatajārdragātraḥ; sugrīvam āvidhya pipeṣa bhūmau
69 sa bhūtale bhīmabalābhipiṣṭaḥ; surāribhis tair abhihanyamānaḥ
jagāma khaṃ vegavad abhyupetya; punaś ca rāmeṇa samājagāma
70 karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
rarāja śoṇitotsikto giriḥ prasravaṇair iva
71 tataḥ sa puryāḥ sahasā mahātmā; niṣkramya tad vānarasainyam ugram
babhakṣa rakṣo yudhi kumbhakarṇaḥ; prajā yugāntāgnir iva pradīptaḥ
72 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ; praviśya tad vānarasainyam ugram
cakhāda rakṣāṃsi harīn piśācān; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ
73 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
samādāyaikahastena pracikṣepa tvaran mukhe
74 saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim
75 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ
76 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
nicakhānādade cānyān visasarja ca lakṣmaṇaḥ
77 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
rāmam evābhidudrāva dārayann iva medinīm
78 atha dāśarathī rāmo raudram astraṃ prayojayan
kumbhakarṇasya hṛdaye sasarja niśitāñ śarān
79 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ
80 tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā
81 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat
82 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
rudhiraṃ parisusrāva giriḥ prasravaṇān iva
83 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
vānarān rākṣasān ṛkṣān khādan viparidhāvati
84 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
kumbhakarṇavadhe yukto yogān parimṛśan bahūn
85 naivāyaṃ vānarān rājan na vijānāti rākṣasān
mattaḥ śoṇitagandhena svān parāṃś caiva khādati
86 sādhv enam adhirohantu sarvato vānararṣabhāḥ
yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ
87 apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān
88 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ
89 kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
vyadhūnayat tān vegena duṣṭahastīva hastipān
90 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
samutpapāta vegena dhanur uttamam ādade
91 sa cāpam ādāya bhujaṃgakalpaṃ; dṛḍhajyam ugraṃ tapanīyacitram
harīn samāśvāsya samutpapāta; rāmo nibaddhottamatūṇabāṇaḥ
92 sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ
93 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam
94 sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam
95 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam
96 jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam
97 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ
98 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam
99 tatas tu vātoddhatameghakalpaṃ; bhujaṃgarājottamabhogabāhum
tam āpatantaṃ dharaṇīdharābham; uvāca rāmo yudhi kumbhakarṇam
100 āgaccha rakṣo'dhipamā viṣādam; avasthito 'haṃ pragṛhītacāpaḥ
avehi māṃ śakrasapatna rāmam; ayaṃ muhūrtād bhavitā vicetāḥ
101 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
pātayann iva sarveṣāṃ hṛdayāni vanaukasām
102 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt
103 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ
104 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
anena nirjitā devā dānavāś ca mayā purā
105 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
svalpāpi hi na me pīḍā karṇanāsāvināśanāt
106 darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam
107 sa kumbhakarṇasya vaco niśamya; rāmaḥ supuṅkhān visasarja bāṇān
tair āhato vajrasamapravegair; na cukṣubhe na vyathate surāriḥ
108 yaiḥ sāyakaiḥ sālavarā nikṛttā; vālī hato vānarapuṃgavaś ca
te kumbhakarṇasya tadā śarīraṃ; vajropamā na vyathayāṃ pracakruḥ
109 sa vāridhārā iva sāyakāṃs tān; pibañ śarīreṇa mahendraśatruḥ
jaghāna rāmasya śarapravegaṃ; vyāvidhya taṃ mudgaram ugravegam
110 tatas tu rakṣaḥ kṣatajānuliptaṃ; vitrāsanaṃ devamahācamūnām
vyāvidhya taṃ mudgaram ugravegaṃ; vidrāvayām āsa camūṃ harīṇām
111 vāyavyam ādāya tato varāstraṃ; rāmaḥ pracikṣepa niśācarāya
samudgaraṃ tena jahāra bāhuṃ; sa kṛttabāhus tumulaṃ nanāda
112 sa tasya bāhur giriśṛṅgakalpaḥ; samudgaro rāghavabāṇakṛttaḥ
papāta tasmin harirājasainye; jaghāna tāṃ vānaravāhinīṃ ca
113 te vānarā bhagnahatāvaśeṣāḥ; paryantam āśritya tadā viṣaṇṇāḥ
pravepitāṅgā dadṛśuḥ sughoraṃ; narendrarakṣo'dhipasaṃnipātam
114 sa kumbhakarṇo 'stranikṛttabāhur; mahān nikṛttāgra ivācalendraḥ
utpāṭayām āsa kareṇa vṛkṣaṃ; tato 'bhidudrāva raṇe narendram
115 taṃ tasya bāhuṃ saha sālavṛkṣaṃ; samudyataṃ pannagabhogakalpam
aindrāstrayuktena jahāra rāmo; bāṇena jāmbūnadacitritena
116 sa kumbhakarṇasya bhujo nikṛttaḥ; papāta bhūmau girisaṃnikāśaḥ
viveṣṭamāno nijaghāna vṛkṣāñ; śailāñ śilāvānararākṣasāṃś ca
117 taṃ chinnabāhuṃ samavekṣya rāmaḥ; samāpatantaṃ sahasā nadantam
dvāv ardhacandrau niśitau pragṛhya; ciccheda pādau yudhi rākṣasasya
118 nikṛttabāhur vinikṛttapādo; vidārya vaktraṃ vaḍavāmukhābham
dudrāva rāmaṃ sahasābhigarjan; rāhur yathā candram ivāntarikṣe
119 apūrayat tasya mukhaṃ śitāgrai; rāmaḥ śarair hemapinaddhapuṅkhaiḥ
sa pūrṇavaktro na śaśāka vaktuṃ; cukūja kṛcchreṇa mumoha cāpi
120 athādade sūryamarīcikalpaṃ; sa brahmadaṇḍāntakakālakalpam
ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ; rāmaḥ śaraṃ mārutatulyavegam
121 taṃ vajrajāmbūnadacārupuṅkhaṃ; pradīptasūryajvalanaprakāśam
mahendravajrāśanitulyavegaṃ; rāmaḥ pracikṣepa niśācarāya
122 sa sāyako rāghavabāhucodito; diśaḥ svabhāsā daśa saṃprakāśayan
vidhūmavaiśvānaradīptadarśano; jagāma śakrāśanitulyavikramaḥ
123 sa tan mahāparvatakūṭasaṃnibhaṃ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam
cakarta rakṣo'dhipateḥ śiras tadā; yathaiva vṛtrasya purā puraṃdaraḥ
124 tad rāmabāṇābhihataṃ papāta; rakṣaḥśiraḥ parvatasaṃnikāśam
babhañja caryāgṛhagopurāṇi; prākāram uccaṃ tam apātayac ca
125 tac cātikāyaṃ himavatprakāśaṃ; rakṣas tadā toyanidhau papāta
grāhān mahāmīnacayān bhujaṃgamān; mamarda bhūmiṃ ca tathā viveśa
126 tasmir hate brāhmaṇadevaśatrau; mahābale saṃyati kumbhakarṇe
cacāla bhūr bhūmidharāś ca sarve; harṣāc ca devās tumulaṃ praṇeduḥ
127 tatas tu devarṣimaharṣipannagāḥ; surāś ca bhūtāni suparṇaguhyakāḥ
sayakṣagandharvagaṇā nabhogatāḥ; praharṣitā rāma parākrameṇa
128 praharṣam īyur bahavas tu vānarāḥ; prabuddhapadmapratimair ivānanaiḥ
apūjayan rāghavam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
129 sa kumbhakarṇaṃ surasainyamardanaṃ; mahatsu yuddheṣv aparājitaśramam
nananda hatvā bharatāgrajo raṇe; mahāsuraṃ vṛtram ivāmarādhipaḥ


Next: Chapter 56