Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 56

1 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
2 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca
3 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ
4 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
mahodaramahāpārśvau śokākrāntau babhūvatuḥ
5 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ
6 hā vīra ripudarpaghna kumbhakarṇa mahābala
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi
7 idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān
8 katham evaṃvidho vīro devadānavadarpahā
kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ
9 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale
10 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ
11 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ
12 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ
13 yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam
14 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe
15 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi
16 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ
17 vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ
18 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ
19 iti bahuvidham ākulāntarātmā; kṛpaṇam atīva vilapya kumbhakarṇam
nyapatad atha daśānano bhṛśārtas; tam anujam indraripuṃ hataṃ viditvā


Next: Chapter 57