Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 57

1 evaṃ vilapamānasya rāvaṇasya durātmanaḥ
śrutvā śokābhitaptasya triśirā vākyam abravīt
2 evam eva mahāvīryo hato nas tāta madhyamaḥ
na tu satpuruṣā rājan vilapanti yathā bhavān
3 nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
sa kasmāt prākṛta iva śokasyātmānam īdṛśam
4 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
sahasrakharasaṃyukto ratho meghasamasvanaḥ
5 tvayāsakṛd viśastreṇa viśastā devadānavāḥ
sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi
6 kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha
7 śambaro devarājena narako viṣṇunā yathā
tathādya śayitā rāmo mayā yudhi nipātitaḥ
8 śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
punar jātam ivātmānaṃ manyate kālacoditaḥ
9 śrutvā triśiraso vākyaṃ devāntakanarāntakau
atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ
10 tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ
11 antarikṣacarāḥ sarve sarve māyā viśāradāḥ
sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ
12 sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
sarve samaram āsādya na śrūyante sma nirjitāḥ
13 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
sarve pravarajijñānāḥ sarve labdhavarās tathā
14 sa tais tathā bhāskaratulyavarcasaiḥ; sutair vṛtaḥ śatrubalapramardanaiḥ
rarāja rājā maghavān yathāmarair; vṛto mahādānavadarpanāśanaiḥ
15 sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge
16 mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge
17 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire
18 sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ
19 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
airāvatakule jātam āruroha mahodaraḥ
20 sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
rarāja gajam āsthāya savitevāstamūrdhani
21 hayottamasamāyuktaṃ sarvāyudhasamākulam
āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ
22 triśirā ratham āsthāya virarāja dhanurdharaḥ
savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ
23 tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
himavān iva śailendras tribhiḥ kāñcanaparvataiḥ
24 atikāyo 'pi tejasvī rākṣasendrasutas tadā
āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām
25 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam
26 sa kāñcanavicitreṇa kirīṭena virājatā
bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ
27 sa rarāja rathe tasmin rājasūnur mahābalaḥ
vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ
28 hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
manojavaṃ mahākāyam āruroha narāntakaḥ
29 gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave
30 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan
31 mahāpārśvo mahātejā gadām ādāya vīryavān
virarāja gadāpāṇiḥ kubera iva saṃyuge
32 te pratasthur mahātmāno balair apratimair vṛtāḥ
surā ivāmarāvatyāṃ balair apratimair vṛtāḥ
33 tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ
34 te virejur mahātmāno kumārāḥ sūryavarcasaḥ
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare
35 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare
36 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ
37 jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ
38 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram
39 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
dadṛśur vānarānīkaṃ samudyataśilānagam
40 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam
41 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam
42 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ
43 tataḥ samudghuṣṭaravaṃ niśamya; rakṣogaṇā vānarayūthapānām
amṛṣyamāṇāḥ paraharṣam ugraṃ; mahābalā bhīmataraṃ vineduḥ
44 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā
45 ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ
46 te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ
47 siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ
48 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
ke cid rathagatān vīrān gajavājigatān api
49 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ
50 tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
muhūrtenāvṛtā bhūmir abhavac choṇitāplutā
51 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ
52 vānarān vānarair eva jagnus te rajanīcarāḥ
rākṣasān rākṣasair eva jaghnus te vānarā api
53 ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ
54 nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
siṃhanādān vineduś ca raṇe vānararākṣasāḥ
55 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
rudhiraṃ prasrutās tatra rasasāram iva drumāḥ
56 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
hayena ca hayaṃ ke cin nijaghnur vānarā raṇe
57 kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ
58 vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
hataiś ca kapirakṣobhir durgamā vasudhābhavat
59 tasmin pravṛtte tumule vimarde; prahṛṣyamāṇeṣu valī mukheṣu
nipātyamāneṣu ca rākṣaseṣu; maharṣayo devagaṇāś ca neduḥ
60 tato hayaṃ mārutatulyavegam; āruhya śaktiṃ niśitāṃ pragṛhya
narāntako vānararājasainyaṃ; mahārṇavaṃ mīna ivāviveśa
61 sa vānarān saptaśatāni vīraḥ; prāsena dīptena vinirbibheda
ekaḥ kṣaṇenendraripur mahātmā; jaghāna sainyaṃ haripuṃgavānām
62 dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
carantaṃ harisainyeṣu vidyādharamaharṣayaḥ
63 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ
64 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
tāvad etān atikramya nirbibheda narāntakaḥ
65 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
dadāha harisainyāni vanānīva vibhāvasuḥ
66 yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ
67 dikṣu sarvāsu balavān vicacāra narāntakaḥ
pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ
68 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān
69 ekenāntakakalpena prāsenādityatejasā
bhinnāni harisainyāni nipetur dharaṇītale
70 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam
71 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva
72 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire
73 viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
narāntakabhayatrastāṃ vidravantīm itas tataḥ
74 vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam
75 athovāca mahātejāḥ sugrīvo vānarādhipaḥ
kumāram aṅgadaṃ vīraṃ śakratulyaparākramam
76 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya
77 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
anīkān meghasaṃkāśān meghānīkād ivāṃśumān
78 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ
79 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
narāntakam abhikramya vāliputro 'bravīd vacaḥ
80 tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
asmin vajrasamasparśe prāsaṃ kṣipa mamorasi
81 aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat
82 sa prāsam āvidhya tadāṅgadāya; samujjvalantaṃ sahasotsasarja
sa vāliputrorasi vajrakalpe; babhūva bhagno nyapatac ca bhūmau
83 taṃ prāsam ālokya tadā vibhagnaṃ; suparṇakṛttoragabhogakalpam
talaṃ samudyamya sa vāliputras; turaṃgamasyābhijaghāna mūrdhni
84 nimagnapādaḥ sphuṭitākṣi tāro; niṣkrāntajihvo 'calasaṃnikāśaḥ
sa tasya vājī nipapāta bhūmau; talaprahāreṇa vikīrṇamūrdhā
85 narāntakaḥ krodhavaśaṃ jagāma; hataṃ turagaṃ patitaṃ nirīkṣya
sa muṣṭim udyamya mahāprabhāvo; jaghāna śīrṣe yudhi vāliputram
86 athāṅgado muṣṭivibhinnamūrdhā; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
muhur vijajvāla mumoha cāpi; saṃjñāṃ samāsādya visiṣmiye ca
87 athāṅgado vajrasamānavegaṃ; saṃvartya muṣṭiṃ giriśṛṅgakalpam
nipātayām āsa tadā mahātmā; narāntakasyorasi vāliputraḥ
88 sa muṣṭiniṣpiṣṭavibhinnavakṣā; jvālāṃ vamañ śoṇitadigdhagātraḥ
narāntako bhūmitale papāta; yathācalo vajranipātabhagnaḥ
89 athāntarikṣe tridaśottamānāṃ; vanaukasāṃ caiva mahāpraṇādaḥ
babhūva tasmin nihate 'gryavīre; narāntake vālisutena saṃkhye
90 athāṅgado rāmamanaḥ praharṣaṇaṃ; suduṣkaraṃ taṃ kṛtavān hi vikramam
visiṣmiye so 'py ativīrya vikramaḥ; punaś ca yuddhe sa babhūva harṣitaḥ


Next: Chapter 58