Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 58

1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ
2 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
vāliputraṃ mahāvīryam abhidudrāva vīryavān
3 bhrātṛvyasanasaṃtaptas tadā devāntako balī
ādāya parighaṃ dīptam aṅgadaṃ samabhidravat
4 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
āsthāya triśirā vīro vāliputram athābhyayāt
5 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ
6 devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim
7 triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ
8 sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ
9 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ
10 gajena samabhidrutya vāliputraṃ mahodaraḥ
jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ
11 devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
upagamyābhihatyāśu vyapacakrāma vegavān
12 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
na vivyathe mahātejā vāliputraḥ pratāpavān
13 talena bhṛśam utpatya jaghānāsya mahāgajam
petatur locane tasya vinanāda sa vāraṇaḥ
14 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
devāntakam abhidrutya tāḍayām āsa saṃyuge
15 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt
16 athāśvāsya mahātejāḥ kṛcchrād devāntako balī
āvidhya parighaṃ ghoram ājaghāna tadāṅgadam
17 parighābhihataś cāpi vānarendrātmajas tadā
jānubhyāṃ patito bhūmau punar evotpapāta ha
18 samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha
19 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
hanūmān api vijñāya nīlaś cāpi pratasthatuḥ
20 tataś cikṣepa śailāgraṃ nīlas triśirase tadā
tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ
21 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ
22 tato jṛmbhitam ālokya harṣād devāntakas tadā
parigheṇābhidudrāva mārutātmajam āhave
23 tam āpatantam utpatya hanūmān mārutātmajaḥ
ājaghāna tadā mūrdhni vajravegena muṣṭinā
24 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā; nirvāntadantākṣivilambijihvaḥ
devāntako rākṣasarājasūnur; gatāsur urvyāṃ sahasā papāta
25 tasmin hate rākṣasayodhamukhye; mahābale saṃyati devaśatrau
kruddhas trimūrdhā niśitāgram ugraṃ; vavarṣa nīlorasi bāṇavarṣam
26 sa taiḥ śaraughair abhivarṣyamāṇo; vibhinnagātraḥ kapisainyapālaḥ
nīlo babhūvātha visṛṣṭagātro; viṣṭambhitas tena mahābalena
27 tatas tu nīlaḥ pratilabhya saṃjñāṃ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam
tataḥ samutpatya bhṛśogravego; mahodaraṃ tena jaghāna mūrdhni
28 tataḥ sa śailābhinipātabhagno; mahodaras tena saha dvipena
vipothito bhūmitale gatāsuḥ; papāta varjābhihato yathādriḥ
29 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ
30 hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva
31 atha śaktiṃ samādāya kālarātrim ivāntakaḥ
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ
32 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
gṛhītvā hariśārdūlo babhañja ca nanāda ca
33 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
prahṛṣṭā vānaragaṇā vinedur jaladā iva
34 tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
nicakhāna tadā roṣād vānarendrasya vakṣasi
35 khaḍgaprahārābhihato hanūmān mārutātmajaḥ
ājaghāna trimūrdhānaṃ talenorasi vīryavān
36 sa talabhihatas tena srastahastāmbaro bhuvi
nipapāta mahātejās triśirās tyaktacetanaḥ
37 sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
nanāda girisaṃkāśas trāsayan sarvanairṛtān
38 amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā
39 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
kupitaś ca nijagrāha kirīṭe rākṣasarṣabham
40 sa tasya śīrṣāṇy asinā śitena; kirīṭajuṣṭāni sakuṇḍalāni
kruddhaḥ praciccheda suto 'nilasya; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
41 tāny āyatākṣāṇy agasaṃnibhāni; pradīptavaiśvānaralocanāni
petuḥ śirāṃsīndraripor dharaṇyāṃ; jyotīṃṣi muktāni yathārkamārgāt
42 tasmin hate devaripau triśīrṣe; hanūmata śakraparākrameṇa
neduḥ plavaṃgāḥ pracacāla bhūmī; rakṣāṃsy atho dudruvire samantāt
43 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
hatau prekṣya durādharṣau devāntakanarāntakau
44 cukopa paramāmarṣī mahāpārśvo mahābalaḥ
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām
45 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
virājamānāṃ vapuṣā śatruśoṇitarañjitām
46 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
airāvatamahāpadmasārvabhauma bhayāvahām
47 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
harīn samabhidudrāva yugāntāgnir iva jvalan
48 atharṣayaḥ samutpatya vānaro ravaṇānujam
mahāpārśvam upāgamya tasthau tasyāgrato balī
49 taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
ājaghānorasi kruddho gadayā vajrakalpayā
50 sa tayābhihatas tena gadayā vānararṣabhaḥ
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu
51 sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata
52 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani
53 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
nipapāta mahāpārśvo vajrāhata ivācalaḥ
54 tasmin hate bhrātari rāvaṇasya; tan nairṛtānāṃ balam arṇavābham
tyaktāyudhaṃ kevalajīvitārthaṃ; dudrāva bhinnārṇavasaṃnikāśam


Next: Chapter 59