Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 59

1 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān
2 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau
3 cukopa ca mahātejā brahmadattavaro yudhi
atikāyo 'drisaṃkāśo devadānavadarpahā
4 sa bhāskarasahasrasya saṃghātam iva bhāsvaram
ratham āsthāya śakrārir abhidudrāva vānarān
5 sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
nāma viśrāvayām āsa nanāda ca mahāsvanam
6 tena siṃhapraṇādena nāmaviśrāvaṇena ca
jyāśabdena ca bhīmena trāsayām āsa vānarān
7 te tasya rūpam ālokya yathā viṣṇos trivikrame
bhayārtā vānarāḥ sarve vidravanti diśo daśa
8 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave
9 tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat
10 sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha
11 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
yukte hayasahasreṇa viśāle syandane sthitaḥ
12 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ
13 kālajihvāprakāśābhir ya eṣo 'bhivirājate
āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ
14 dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram
15 ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
abhyeti rathināṃ śreṣṭho rathenādityatejasā
16 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
sūryaraśmiprabhair bāṇair diśo daśa virājayan
17 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate
18 sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
catuḥsādisamāyukto meghastanitanisvanaḥ
19 viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ
20 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
caturhastatsarucitau vyaktahastadaśāyatau
21 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ
22 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ
23 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
punarvasvantaragataṃ pūrṇabimbam ivaindavam
24 ācakṣva me mahābāho tvam enaṃ rākṣasottamam
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ
25 sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ
26 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ
27 tasyāsīd vīryavān putro rāvaṇapratimo raṇe
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ
28 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ
29 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ
30 etenārādhito brahmā tapasā bhāvitātmanā
astrāṇi cāpy avāptāni ripavaś ca parājitāḥ
31 surāsurair avadhyatvaṃ dattam asmai svayambhuvā
etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ
32 etena śataśo devā dānavāś ca parājitāḥ
rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ
33 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
pāśaḥ salilarājasya yuddhe pratihatas tathā
34 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
rāvaṇasya suto dhīmān devadanava darpahā
35 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ
36 tato 'tikāyo balavān praviśya harivāhinīm
visphārayām āsa dhanur nanāda ca punaḥ punaḥ
37 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ
38 kumudo dvivido maindo nīlaḥ śarabha eva ca
pādapair giriśṛṅgaiś ca yugapat samabhidravan
39 teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
atikāyo mahātejāś cicchedāstravidāṃ varaḥ
40 tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ
41 te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
na śekur atikāyasya pratikartuṃ mahāraṇe
42 tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
mṛgayūtham iva kruddho harir yauvanam āsthitaḥ
43 sa rāṣasendro harisainyamadhye; nāyudhyamānaṃ nijaghāna kaṃ cit
upetya rāmaṃ sadhanuḥ kalāpī; sagarvitaṃ vākyam idaṃ babhāṣe
44 rathe sthito 'haṃ śaracāpapāṇir; na prākṛtaṃ kaṃ cana yodhayāmi
yasyāsti śaktir vyavasāya yuktā; dadātuṃ me kṣipram ihādya yuddham
45 tat tasya vākyaṃ bruvato niśamya; cukopa saumitrir amitrahantā
amṛṣyamāṇaś ca samutpapāta; jagrāha cāpaṃ ca tataḥ smayitvā
46 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
purastād atikāyasya vicakarṣa mahad dhanuḥ
47 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān
48 saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
visiṣmiye mahātejā rākṣasendrātmajo balī
49 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
ādāya niśitaṃ bāṇam idaṃ vacanam abravīt
50 bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi
51 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
soḍhum utsahate vegam antarikṣam atho mahī
52 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ
53 atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam
54 paśya me niśitān bāṇān aridarpaniṣūdanān
īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān
55 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
mṛgarāja iva kruddho nāgarājasya śoṇitam
56 śrutvātikāyasya vacaḥ saroṣaṃ; sagarvitaṃ saṃyati rājaputraḥ
sa saṃcukopātibalo bṛhacchrīr; uvāca vākyaṃ ca tato mahārtham
57 na vākyamātreṇa bhavān pradhāno; na katthanāt satpuruṣā bhavanti
mayi sthite dhanvini bāṇapāṇau; vidarśayasvātmabalaṃ durātman
58 karmaṇā sūcayātmānaṃ na vikatthitum arhasi
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ
59 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
śarair vā yadi vāpy astrair darśayasva parākramam
60 tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā
61 adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam
62 bālo 'yam iti vijñāya na māvajñātum arhasi
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
63 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
atikāyaḥ pracukrodha bāṇaṃ cottamam ādade
64 tato vidyādharā bhūtā devā daityā maharṣayaḥ
guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā
65 tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram
66 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā
67 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade
68 tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ
69 sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
ādade niśitaṃ bāṇaṃ jvalantam iva tejasā
70 tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
vicakarṣa ca vegena visasarja ca sāyakam
71 pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān
72 sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
dadṛśe śoṇitenāktaḥ pannagendra ivāhave
73 rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram
74 cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ
75 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
sa rathopastham āsthāya rathena pracacāra ha
76 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
ādade saṃdadhe cāpi vicakarṣotsasarja ca
77 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram
78 tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ
79 tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
cukopa tridaśendrārir jagrāha niśitaṃ śaram
80 sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
tataḥ saumitrim āyāntam ājaghāna stanāntare
81 atikāyena saumitris tāḍito yudhi vakṣasi
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ
82 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe
83 āgneyena tadāstreṇa yojayām āsa sāyakam
sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ
84 atikāyo 'titejasvī sauram astraṃ samādade
tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat
85 tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ
86 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam
87 tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau
88 tāv anyonyaṃ vinirdahya petatur dharaṇītale
nirarciṣau bhasmakṛtau na bhrājete śarottamau
89 tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
tat praciccheda saumitrir astram aindreṇa vīryavān
90 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam
91 tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ
92 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam
93 te 'tikāyaṃ samāsādya kavace vajrabhūṣite
bhagnāgraśalyāḥ sahasā petur bāṇā mahītale
94 tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ
95 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe
96 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
athainam abhyupāgamya vāyur vākyam uvāca ha
97 brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā
98 tataḥ sa vāyor vacanaṃ niśamya; saumitrir indrapratimānavīryaḥ
samādade bāṇam amoghavegaṃ; tad brāhmam astraṃ sahasā niyojya
99 tasmin varāstre tu niyujyamāne; saumitriṇā bāṇavare śitāgre
diśaḥ sacandrārkamahāgrahāś ca; nabhaś ca tatrāsa rarāsa corvī
100 taṃ brahmaṇo 'streṇa niyujya cāpe; śaraṃ supuṅkhaṃ yamadūtakalpam
saumitrir indrārisutasya tasya; sasarja bāṇaṃ yudhi vajrakalpam
101 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ; samāpatantaṃ jvalanaprakāśam
suvarṇavajrottamacitrapuṅkhaṃ; tadātikāyaḥ samare dadarśa
102 taṃ prekṣamāṇaḥ sahasātikāyo; jaghāna bāṇair niśitair anekaiḥ
sa sāyakas tasya suparṇavegas; tadātivegena jagāma pārśvam
103 tam āgataṃ prekṣya tadātikāyo; bāṇaṃ pradīptāntakakālakalpam
jaghāna śaktyṛṣṭigadākuṭhāraiḥ; śūlair halaiś cāpy avipannaceṣṭaḥ
104 tāny āyudhāny adbhutavigrahāṇi; moghāni kṛtvā sa śaro 'gnidīptaḥ
prasahya tasyaiva kirīṭajuṣṭaṃ; tadātikāyasya śiro jahāra
105 tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
papāta sahasā bhūmau śṛṅgaṃ himavato yathā
106 praharṣayuktā bahavas tu vānarā; prabuddhapadmapratimānanās tadā
apūjayaṁl lakṣmaṇam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade


Next: Chapter 60