Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 60

1 tato hatān rākṣasapuṃgavāṃs tān; devāntakāditriśiro 'tikāyān
rakṣogaṇās tatra hatāvaśiṣṭās; te rāvaṇāya tvaritaṃ śaśaṃsuḥ
2 tato hatāṃs tān sahasā niśamya; rājā mumohāśrupariplutākṣaḥ
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ; vicintya rājā vipulaṃ pradadhyau
3 tatas tu rājānam udīkṣya dīnaṃ; śokārṇave saṃparipupluvānam
atharṣabho rākṣasarājasūnur; athendrajid vākyam idaṃ babhāṣe
4 na tāta mohaṃ pratigantum arhasi; yatrendrajij jīvati rākṣasendra
nendrāribāṇābhihato hi kaś cit; prāṇān samarthaḥ samare 'bhidhartum
5 paśyādya rāmaṃ sahalakṣmaṇena; madbāṇanirbhinnavikīrṇadeham
gatāyuṣaṃ bhūmitale śayānaṃ; śaraiḥ śitair ācitasarvagātram
6 imāṃ pratijñāṃ śṛṇu śakraśatroḥ; suniścitāṃ pauruṣadaivayuktām
adyaiva rāmaṃ sahalakṣmaṇena; saṃtāpayiṣyāmi śarair amoghaiḥ
7 adyendravaivasvataviṣṇumitra; sādhyāśvivaiśvānaracandrasūryāḥ
drakṣyanti me vikramam aprameyaṃ; viṣṇor ivograṃ baliyajñavāṭe
8 sa evam uktvā tridaśendraśatrur; āpṛcchya rājānam adīnasattvaḥ
samārurohānilatulyavegaṃ; rathaṃ kharaśreṣṭhasamādhiyuktam
9 samāsthāya mahātejā rathaṃ harirathopamam
jagāma sahasā tatra yatra yuddham ariṃdama
10 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ
11 gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
prāsamudgaranistriṃśa paraśvadhagadādharāḥ
12 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ
13 sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
rarāja paripūrṇena nabhaś candramasā yathā
14 avījyata tato vīro haimair hemavibhūṣitaiḥ
cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām
15 tatas tv indrajitā laṅkā sūryapratimatejasā
rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā
16 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt
17 tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam
18 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām
19 sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ
20 tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
juhuve rākṣasaśreṣṭho mantravad vidhivat tadā
21 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān
22 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
23 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
24 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ yāny adarśayan
25 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
26 so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat
27 tasminn āhūyamāne 'stre hūyamāne ca pāvake
sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam
28 sa pāvakaṃ pāvakadīptatejā; hutvā mahendrapratimaprabhāvaḥ
sacāpabāṇāsirathāśvasūtaḥ; khe 'ntardadha ātmānam acintyarūpaḥ
29 sa sainyam utsṛjya sametya tūrṇaṃ; mahāraṇe vānaravāhinīṣu
adṛśyamānaḥ śarajālam ugraṃ; vavarṣa nīlāmbudharo yathāmbu
30 te śakrajidbāṇaviśīrṇadehā; māyāhatā visvaram unnadantaḥ
raṇe nipetur harayo 'drikalpā; yathendravajrābhihatā nagendrāḥ
31 te kevalaṃ saṃdadṛśuḥ śitāgrān; bāṇān raṇe vānaravāhinīṣu
māyā nigūḍhaṃ ca surendraśatruṃ; na cātra taṃ rākṣasam abhyapaśyan
32 tataḥ sa rakṣo'dhipatir mahātmā; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
pracchādayām āsa raviprakāśair; viṣādayām āsa ca vānarendrān
33 sa śūlanistriṃśa paraśvadhāni; vyāvidhya dīptānalasaṃnibhāni
savisphuliṅgojjvalapāvakāni; vavarṣa tīvraṃ plavagendrasainye
34 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ
35 anyonyam abhisarpanto ninadantaś ca visvaram
rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ
36 udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
śarair viviśur anyonyaṃ petuś ca jagatītale
37 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca
38 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram
39 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram
40 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ
41 sa vai gadābhir hariyūthamukhyān; nirbhidya bāṇais tapanīyapuṅkhaiḥ
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ
42 sa bāṇavarṣair abhivarṣyamāṇo; dhārānipātān iva tān vicintya
samīkṣamāṇaḥ paramādbhutaśrī; rāmas tadā lakṣmaṇam ity uvāca
43 asau punar lakṣmaṇa rākṣasendro; brahmāstram āśritya surendraśatruḥ
nipātayitvā harisainyam ugram; asmāñ śarair ardayati prasaktam
44 svayambhuvā dattavaro mahātmā; kham āsthito 'ntarhitabhīmakāyaḥ
kathaṃ nu śakyo yudhi naṣṭadeho; nihantum adyendrajid udyatāstraḥ
45 manye svayambhūr bhagavān acintyo; yasyaitad astraṃ prabhavaś ca yo 'sya
bāṇāvapātāṃs tvam ihādya dhīman; mayā sahāvyagramanāḥ sahasva
46 pracchādayaty eṣa hi rākṣasendraḥ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ
etac ca sarvaṃ patitāgryavīraṃ; na bhrājate vānararājasainyam
47 āvāṃ tu dṛṣṭvā patitau visaṃjñau; nivṛttayuddhau hataroṣaharṣau
dhruvaṃ pravekṣyaty amarārivāsaṃ; asau samādāya raṇāgralakṣmīm
48 tatas tu tāv indrajid astrajālair; babhūvatus tatra tadā viśastau
sa cāpi tau tatra viṣādayitvā; nanāda harṣād yudhi rākṣasendraḥ
49 sa tat tadā vānararājasainyaṃ; rāmaṃ ca saṃkhye sahalakṣmaṇena
viṣādayitvā sahasā viveśa; purīṃ daśagrīvabhujābhiguptām


Next: Chapter 61