Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 61

1 tayos tadā sāditayo raṇāgre; mumoha sainyaṃ hariyūthapānām
sugrīvanīlāṅgadajāmbavanto; na cāpi kiṃ cit pratipedire te
2 tato viṣaṇṇaṃ samavekṣya sainyaṃ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
uvāca śākhāmṛgarājavīrān; āśvāsayann apratimair vacobhiḥ
3 mā bhaiṣṭa nāsty atra viṣādakālo; yad āryaputrāv avaśau viṣaṇṇau
svayambhuvo vākyam athodvahantau; yat sāditāv indrajidastrajālaiḥ
4 tasmai tu dattaṃ paramāstram etat; svayambhuvā brāhmam amoghavegam
tan mānayantau yadi rājaputrau; nipātitau ko 'tra viṣādakālaḥ
5 brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt
6 etasmin nihate sainye vānarāṇāṃ tarasvinām
yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe
7 tāv ubhau yugapad vīrau hanūmad rākṣasottamau
ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ
8 chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ
9 patitaiḥ parvatākārair vānarair abhisaṃkulām
śastraiś ca patitair dīptair dadṛśāte vasuṃdharām
10 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam
11 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe
12 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ
13 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ
14 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam
15 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
kac cid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava
16 vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt
17 nairṛtendramahāvīryasvareṇa tvābhilakṣaye
pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā
18 añjanā suprajā yena mātariśvā ca nairṛta
hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit
19 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
āryaputrāv atikramya kasmāt pṛcchasi mārutim
20 naiva rājani sugrīve nāṅgade nāpi rāghave
ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ
21 vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim
22 tasmiñ jīvati vīre tu hatam apy ahataṃ balam
hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ
23 dhriyate mārutis tāta mārutapratimo yadi
vaiśvānarasamo vīrye jīvitāśā tato bhavet
24 tato vṛddham upāgamya niyamenābhyavādayat
gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ
25 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ
26 tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
āgaccha hariśārdūlavānarāṃs trātum arhasi
27 nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana
28 ṛkṣavānaravīrāṇām anīkāni praharṣaya
viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau
29 gatvā paramam adhvānam upary upari sāgaram
himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi
30 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana
31 tayoḥ śikharayor madhye pradīptam atulaprabham
sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam
32 tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa
33 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm
34 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ
35 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
āpūryata baloddharṣais toyavegair ivārṇavaḥ
36 sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
hanūmān dṛśyate vīro dvitīya iva parvataḥ
37 haripādavinirbhinno niṣasāda sa parvataḥ
na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ
38 tasya petur nagā bhūmau harivegāc ca jajvaluḥ
śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā
39 tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame
40 sa ghūrṇitamahādvārā prabhagnagṛhagopurā
laṅkā trāsākulā rātrau pranṛttevābhavat tadā
41 pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ
42 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
vivṛtyograṃ nanādoccais trāsayann iva rākṣasān
43 tasya nānadyamānasya śrutvā ninadam adbhutam
laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt
44 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
rāghavārthe paraṃ karma samaihata paraṃtapaḥ
45 sa puccham udyamya bhujaṃgakalpaṃ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya
vivṛtya vaktraṃ vaḍavāmukhābham; āpupluve vyomni sa caṇḍavegaḥ
46 sa vṛkṣaṣaṇḍāṃs tarasā jahāra; śailāñ śilāḥ prākṛtavānarāṃś ca
bāhūruvegoddhatasaṃpraṇunnās; te kṣīṇavegāḥ salile nipetuḥ
47 sa tau prasāryoragabhogakalpau; bhujau bhujaṃgārinikāśavīryaḥ
jagāma meruṃ nagarājam agryaṃ; diśaḥ prakarṣann iva vāyusūnuḥ
48 sa sāgaraṃ ghūrṇitavīcimālaṃ; tadā bhṛśaṃ bhrāmitasarvasattvam
samīkṣamāṇaḥ sahasā jagāma; cakraṃ yathā viṣṇukarāgramuktam
49 sa parvatān vṛkṣagaṇān sarāṃsi; nadīs taṭākāni purottamāni
sphītāñjanāṃs tān api saṃprapaśyañ; jagāma vegāt pitṛtulyavegaḥ
50 ādityapatham āśritya jagāma sa gataśramaḥ
sa dadarśa hariśreṣṭho himavantaṃ nagottamam
51 nānāprasravaṇopetaṃ bahukaṃdaranirjharam
śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ
52 sa taṃ samāsādya mahānagendram; atipravṛddhottamaghoraśṛṅgam
dadarśa puṇyāni mahāśramāṇi; surarṣisaṃghottamasevitāni
53 sa brahmakośaṃ rajatālayaṃ ca; śakrālayaṃ rudraśarapramokṣam
hayānanaṃ brahmaśiraś ca dīptaṃ; dadarśa vaivasvata kiṃkarāṃś ca
54 vajrālayaṃ vaiśvaraṇālayaṃ ca; sūryaprabhaṃ sūryanibandhanaṃ ca
brahmāsanaṃ śaṃkarakārmukaṃ ca; dadarśa nābhiṃ ca vasuṃdharāyāḥ
55 kailāsam agryaṃ himavacchilāṃ ca; tatharṣabhaṃ kāñcanaśailam agryam
sa dīptasarvauṣadhisaṃpradīptaṃ; dadarśa sarvauṣadhiparvatendram
56 sa taṃ samīkṣyānalaraśmidīptaṃ; visiṣmiye vāsavadūtasūnuḥ
āplutya taṃ cauṣadhiparvatendraṃ; tatrauṣadhīnāṃ vicayaṃ cakāra
57 sa yojanasahasrāṇi samatītya mahākapiḥ
divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ
58 mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
vijñāyārthinam āyāntaṃ tato jagmur adarśanam
59 sa tā mahātmā hanumān apaśyaṃś; cukopa kopāc ca bhṛśaṃ nanāda
amṛṣyamāṇo 'gninikāśacakṣur; mahīdharendraṃ tam uvāca vākyam
60 kim etad evaṃ suviniścitaṃ te; yad rāghave nāsi kṛtānukampaḥ
paśyādya madbāhubalābhibhūto; vikīrṇam ātmānam atho nagendra
61 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ; sakāñcanaṃ dhātusahasrajuṣṭam
vikīrṇakūṭaṃ calitāgrasānuṃ; pragṛhya vegāt sahasonmamātha
62 sa taṃ samutpāṭya kham utpapāta; vitrāsya lokān sasurān surendrān
saṃstūyamānaḥ khacarair anekair; jagāma vegād garuḍogravīryaḥ
63 sa bhāskarādhvānam anuprapannas; tad bhāskarābhaṃ śikharaṃ pragṛhya
babhau tadā bhāskarasaṃnikāśo; raveḥ samīpe pratibhāskarābhaḥ
64 sa tena śailena bhṛśaṃ rarāja; śailopamo gandhavahātmajas tu
sahasradhāreṇa sapāvakena; cakreṇa khe viṣṇur ivoddhṛtena
65 taṃ vānarāḥ prekṣya tadā vineduḥ; sa tān api prekṣya mudā nanāda
teṣāṃ samudghuṣṭaravaṃ niśamya; laṅkālayā bhīmataraṃ vineduḥ
66 tato mahātmā nipapāta tasmiñ; śailottame vānarasainyamadhye
haryuttamebhyaḥ śirasābhivādya; vibhīṣaṇaṃ tatra ca sasvaje saḥ
67 tāv apy ubhau mānuṣarājaputrau; taṃ gandham āghrāya mahauṣadhīnām
babhūvatus tatra tadā viśalyāv; uttasthur anye ca haripravīrāḥ
68 tato harir gandhavahātmajas tu; tam oṣadhīśailam udagravīryaḥ
nināya vegād dhimavantam eva; punaś ca rāmeṇa samājagāma


Next: Chapter 62