Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 62

1 tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam
2 yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
nedānīim upanirhāraṃ rāvaṇo dātum arhati
3 ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ
4 tato 'staṃ gata āditye raudre tasmin niśāmukhe
laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ
5 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ
6 gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam
7 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām
8 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
sīdhupānacalākṣāṇāṃ madavihvalagāminām
9 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
gadāśūlāsi hastānāṃ khādatāṃ pibatām api
10 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ
11 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
adahat pāvakas tatra jajvāla ca punaḥ punaḥ
12 sāravanti mahārhāṇi gambhīraguṇavanti ca
hemacandrārdhacandrāṇi candraśālonnatāni ca
13 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
maṇividrumacitrāṇi spṛśantīva ca bhāskaram
14 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
nāditāny acalābhāni veśmāny agnir dadāha saḥ
15 jvalanena parītāni toraṇāni cakāśire
vidyudbhir iva naddhāni meghajālāni gharmage
16 vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ
17 tatra cāgniparītāni nipetur bhavanāny api
vajrivajrahatānīva śikharāṇi mahāgireḥ
18 tāni nirdahyamānāni dūrataḥ pracakāśire
himavacchikharāṇīva dīptauṣadhivanāni ca
19 harmyāgrair dahyamānaiś ca jvālāprajvalitair api
rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ
20 hastyadhyakṣair gajair muktair muktaiś ca turagair api
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ
21 aśvaṃ muktaṃ gajo dṛṣṭvā kac cid bhīto 'pasarpati
bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate
22 sā babhūva muhūrtena haribhir dīpitā purī
lokasyāsya kṣaye ghore pradīpteva vasuṃdharā
23 nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
svano jvalanataptasya śuśruve daśayojanam
24 pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ
25 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat
26 viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare
27 tato visphārayāṇasya rāmasya dhanur uttamam
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ
28 aśobhata tadā rāmo dhanur visphārayan mahat
bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ
29 vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa
30 tasya kārmukamuktaiś ca śarais tatpuragopuram
kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi
31 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata
32 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata
33 ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ
34 yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ
35 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat
36 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
rūpavān iva rudrasya manyur gātreṣv adṛśyata
37 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha
38 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan
39 tatas tu coditās tena rākṣasā jvalitāyudhāḥ
laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ
40 bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
dīptaśūlagadākhaḍgaprāsatomarakārmukam
41 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam
42 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam
43 gandhamālyamadhūtsekasaṃmodita mahānilam
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam
44 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
saṃcacāla plavaṃgānāṃ balam uccair nanāda ca
45 javenāplutya ca punas tad rākṣasabalaṃ mahat
abhyayāt pratyaribalaṃ pataṃga iva pāvakam
46 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata
47 tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
pravīrān abhito jaghnur ghorarūpā niśācarāḥ
48 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
garhamāṇaṃ jagarhānye daśantam apare 'daśat
49 dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire
50 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām
51 vānarān daśa sapteti rākṣasā abhyapātayan
rākṣasān daśasapteti vānarā jaghnur āhave
52 visrastakeśarasanaṃ vimuktakavacadhvajam
balaṃ rākṣasam ālambya vānarāḥ paryavārayan


Next: Chapter 63