Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 63

1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye
aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ
2 āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ
3 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
arditaś ca prahāreṇa kampanaḥ patito bhuvi
4 hatapravīrā vyathitā rākṣasendracamūs tadā
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm
5 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
mumocāśīviṣaprakhyāñ śarān dehavidāraṇān
6 tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
vidyudairāvatārciṣmad dvitīyendradhanur yathā
7 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
tena hāṭakapuṅkhena patriṇā patravāsasā
8 sahasābhihatas tena vipramuktapadaḥ sphuran
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ
9 maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
abhidudrāva vegena pragṛhya mahatīṃ śilām
10 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ
11 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
ājaghāna mahātejā vakṣasi dvividāgrajam
12 sa tu tena prahāreṇa maindo vānarayūthapaḥ
marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ
13 aṅgado mātulau dṛṣṭvā patitau tau mahābalau
abhidudrāva vegena kumbham udyatakārmukam
14 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ
15 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ
16 aṅgadaḥ pratividdhāṅgo vāliputro na kampate
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha
17 sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān
18 āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram
19 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
sālam āsannam ekena parijagrāha pāṇinā
20 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām
21 sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca
22 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan
23 rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ
24 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam
25 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ
26 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ
27 samīkṣyātatatas tāṃs tu vānarendrān mahābalān
āvavāra śaraugheṇa nageneva jalāśayam
28 tasya bāṇacayaṃ prāpya na śoker ativartitum
vānarendrā mahātmāno velām iva mahodadhiḥ
29 tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ
30 abhidudrāva vegena sugrīvaḥ kumbham āhave
śailasānu caraṃ nāgaṃ vegavān iva kesarī
31 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ
32 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ
33 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ
34 drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
vānarādhipatiḥ śrīmān mahāsattvo na vivyathe
35 nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham
36 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam
37 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā
38 prahrādabalivṛtraghnakuberavaruṇopama
ekas tvam anujāto 'si pitaraṃ balavattaraḥ
39 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
tridaśā nātivartante jitendriyam ivādhayaḥ
40 varadānāt pitṛvyas te sahate devadānavān
kumbhakarṇas tu vīryeṇa sahate ca surāsurān
41 dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ
42 mahāvimardaṃ samare mayā saha tavādbhutam
adya bhūtāni paśyantu śakraśambarayor iva
43 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
pātitā harivīrāś ca tvayaite bhīmavikramāḥ
44 upālambhabhayāc cāpi nāsi vīra mayā hataḥ
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam
45 tena sugrīvavākyena sāvamānena mānitaḥ
agner ājyahutasyeva tejas tasyābhyavardhata
46 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
ājaghānorasi kruddho vajravegena muṣṭinā
47 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale
48 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
vajraniṣpeṣasaṃjātajvālā merau yathā girau
49 sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ
50 arciḥsahasravikacaṃ ravimaṇḍalasaprabham
sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān
51 muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
52 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ
53 tasmin hate bhīmaparākrameṇa; plavaṃgamānām ṛṣabheṇa yuddhe
mahī saśailā savanā cacāla; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa


Next: Chapter 64