Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 64

1 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
pradahann iva kopena vānarendram avaikṣata
2 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
ādade parighaṃ vīro nagendraśikharopamam
3 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam
4 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ
5 urogatena niṣkeṇa bhujasthair aṅgadair api
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā
6 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
yathendradhanuṣā meghaḥ savidyutstanayitnumān
7 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ
8 nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha
9 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam
10 durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ
11 rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
hanūmaṃs tu vivṛtyoras tasthau pramukhato balī
12 parighopamabāhus tu parighaṃ bhāskaraprabham
balī balavatas tasya pātayām āsa vakṣasi
13 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
viśīryamāṇaḥ sahasā ulkā śatam ivāmbare
14 sa tu tena prahāreṇa cacāla ca mahākapiḥ
parigheṇa samādhūto yathā bhūmicale 'calaḥ
15 sa tathābhihatas tena hanūmān plavagottamaḥ
muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ
16 tam udyamya mahātejā nikumbhorasi vīryavān
abhicikṣepa vegena vegavān vāyuvikramaḥ
17 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā
18 sa tu tena prahāreṇa nikumbho vicacāla ha
svasthaś cāpi nijagrāha hanūmantaṃ mahābalam
19 vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam
20 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
ājaghānānilasuto vajravegena muṣṭinā
21 ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ
22 nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
utpatya cāsya vegena papātorasi vīryavān
23 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
utpāṭayām āsa śiro bhairavaṃ nadato mahat
24 atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham
daśarathasutarākṣasendracamvor; bhṛśataram āgataroṣayoḥ subhīmam


Next: Chapter 65