Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 65

1 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā
2 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
kharaputraṃ viśālākṣaṃ makarākṣam acodayat
3 gaccha putra mayājñapto balenābhisamanvitaḥ
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau
4 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ
5 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī
6 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt
7 tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat
8 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha
9 atha tān rākṣasān sarvān makarākṣo 'bravīd idam
yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ
10 ahaṃ rākṣasarājena rāvaṇena mahātmanā
ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau
11 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ
12 adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ
13 makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
sarve nānāyudhopetā balavantaḥ samāhitāḥ
14 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ
15 parivārya mahākāyā mahākāyaṃ kharātmajam
abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām
16 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt
17 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
papāta sahasā caiva dhvajas tasya ca rakṣasaḥ
18 tasya te rathasaṃyuktā hayā vikramavarjitāḥ
caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ
19 pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
niryāṇe tasya raudrasya makarākṣasya durmateḥ
20 tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau
21 ghanagajamahiṣāṅgatulyavarṇāḥ; samaramukheṣv asakṛd gadāsibhinnāḥ
aham aham iti yuddhakauśalās te; rajanicarāḥ paribabhramur nadantaḥ


Next: Chapter 66