Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 66

1 nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ
2 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva
3 vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ
4 śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ
5 pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ
6 bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ
7 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ
8 vidravatsu tadā teṣu vānareṣu samantataḥ
rāmas tān vārayām āsa śaravarṣeṇa rākṣasān
9 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
krodhān alasam āviṣṭo vacanaṃ cedam abravīt
10 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ
11 yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate
12 dahyante bhṛśam aṅgāni durātman mama rāghava
yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane
13 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ
14 adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi
15 bahunātra kim uktena śṛṇu rāma vaco mama
paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire
16 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi
17 makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
abravīt prahasan vākyam uttarottaravādinam
18 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā
19 svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ
20 evam uktas tu rāmeṇa kharaputro niśācaraḥ
bāṇaughān asṛjat tasmai rāghavāya raṇājire
21 tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ
22 tad yuddham abhavat tatra sametyānyonyam ojasā
khara rākṣasaputrasya sūnor daśarathasya ca
23 jīmūtayor ivākāśe śabdo jyātalayos tadā
dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire
24 devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam
25 viddham anyonyagātreṣu dviguṇaṃ vardhate balam
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire
26 rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ
27 bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
saṃchannā vasudhā caiva samantān na prakāśate
28 tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
bhittvā śarai rathaṃ rāmo rathāśvān samapātayat
29 viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham
30 vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
sa krodhāt prāhiṇot tasmai rāghavāya mahāhave
31 tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ
32 sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
vyaśīryata mahokleva rāmabāṇārdito bhuvi
33 tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ
34 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt
35 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane
36 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
saṃchinnahṛdayaṃ tatra papāta ca mamāra ca
37 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
laṅkām eva pradhāvanta rāmabālārditās tadā
38 daśarathanṛpaputrabāṇavegai; rajanicaraṃ nihataṃ kharātmajaṃ tam
dadṛśur atha ca devatāḥ prahṛṣṭā; girim iva vajrahataṃ yathā viśīrṇam


Next: Chapter 67