Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 67

1 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam
2 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ
3 tvam apratimakarmāṇam indraṃ jayasi saṃyuge
kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge
4 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit
5 juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ
6 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
7 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
8 caruhomasamiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ darśayanti ca
9 pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
10 hutvāgniṃ tarpayitvātha devadānavarākṣasān
āruroha rathaśreṣṭham antardhānagataṃ śubham
11 sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
āropitamahācāpaḥ śuśubhe syandanottame
12 jājvalyamāno vapuṣā tapanīyaparicchadaḥ
śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ
13 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ
14 tena cādityakalpena brahmāstreṇa ca pālitaḥ
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ
15 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt
16 adya hatvāhave yau tau mithyā pravrajitau vane
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam
17 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
kariṣye paramāṃ prītim ity uktvāntaradhīyata
18 āpapātātha saṃkruddho daśagrīveṇa coditaḥ
tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe
19 sa dadarśa mahāvīryau nāgau triśirasāv iva
sṛjantāv iṣujālāni vīrau vānaramadhyagau
20 imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān
21 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ
22 tau tasya śaravegena parītau rāmalakṣmaṇau
dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ
23 pracchādayantau gaganaṃ śarajālair mahābalau
tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ
24 sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ
25 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
śuśruve caratas tasya na ca rūpaṃ prakāśate
26 ghanāndhakāre timire śaravarṣam ivādbhutam
sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ
27 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ
28 tau hanyamānau nārācair dhārābhir iva parvatau
hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān
29 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ
30 atimātraṃ śaraugheṇa pīḍyamānau narottamau
tān iṣūn patato bhallair anekair nicakartatuḥ
31 yato hi dadṛśāte tau śarān nipatitāñ śitān
tatas tato dāśarathī sasṛjāte 'stram uttamam
32 rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ
33 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
babhūvatur dāśarathī puṣpitāv iva kiṃśukau
34 nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave
35 tena viddhāś ca harayo nihatāś ca gatāsavaḥ
babhūvuḥ śataśas tatra patitā dharaṇītale
36 lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām
37 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi
38 ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi
39 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
ādekṣyāvo mahāvegān astrān āśīviṣopamān
40 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ
41 yady eṣa bhūmiṃ viśate divaṃ vā; rasātalaṃ vāpi nabhastalaṃ vā
evaṃ nigūḍho 'pi mamāstradagdhaḥ; patiṣyate bhūmitale gatāsuḥ
42 ity evam uktvā vacanaṃ mahātmā; raghupravīraḥ plavagarṣabhair vṛtaḥ
vadhāya raudrasya nṛśaṃsakarmaṇas; tadā mahātmā tvaritaṃ nirīkṣate


Next: Chapter 68