Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 68

1 vijñāya tu manas tasya rāghavasya mahātmanaḥ
saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ
2 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ
3 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ
4 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā
5 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
balena mahatāvṛtya tasyā vadham arocayat
6 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
hantuṃ sītāṃ vyavasito vānarābhimukho yayau
7 taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ
8 hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam
9 sa dadarśa hatānandāṃ sītām indrajito rathe
ekaveṇīdharāṃ dīnām upavāsakṛśānanām
10 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
rajomalābhyām āliptaiḥ sarvagātrair varastriyam
11 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
bāṣpaparyākulamukho hanūmān vyathito 'bhavat
12 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām
13 kiṃ samarthitam asyeti cintayan sa mahākapiḥ
saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim
14 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat
15 taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe
16 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam
17 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī
18 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa
19 cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi
20 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
vadhārhakarmaṇānena mama hastagato hy asi
21 ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
iha jīvitam utsṛjya pretya tān pratilapsyase
22 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati
23 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
rakṣasāṃ bhīmavegānām anīkena nyavārayat
24 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha
25 sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ
26 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam
27 na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat
28 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
śitadhāreṇa khaḍgena nijaghānendrajit svayam
29 yajñopavītamārgeṇa chinnā tena tapasvinī
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā
30 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
mayā rāmasya paśyemāṃ kopena ca niṣūditām
31 tataḥ khaḍgena mahatā hatvā tām indrajit svayam
hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam
32 vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu
33 tathā tu sītāṃ vinihatya durmatiḥ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā; viṣaṇṇarūpāḥ samabhipradudruvuḥ


Next: Chapter 69