Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 69

1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ
2 tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak
3 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam
4 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
śūrair abhijanopetair ayuktaṃ hi nivartitum
5 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ
6 abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
parivārya hanūmantam anvayuś ca mahāhave
7 sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
hutāśana ivārciṣmān adahac chatruvāhinīm
8 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
vṛto vānarasainyena kālāntakayamopamaḥ
9 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
hanūmān rāvaṇi rathe mahatīṃ pātayac chilām
10 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
vidheyāśva samāyuktaḥ sudūram apavāhitaḥ
11 tam indrajitam aprāpya rathathaṃ sahasārathim
viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā
12 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ
13 te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ
14 vānarair tair mahāvīryair ghorarūpā niśācarāḥ
vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau
15 svasainyam abhivīkṣyātha vānarārditam indrajit
pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau
16 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ
17 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
te cāpy anucarāṃs tasya vānarā jaghnur āhave
18 saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām
19 sa nivārya parānīkam abravīt tān vanaukasaḥ
hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam
20 tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
yannimittaṃ hi yudhyāmo hatā sā janakātmajā
21 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
tau yat pratividhāsyete tat kariṣyāmahe vayam
22 ity uktvā vānaraśreṣṭho vārayan sarvavānarān
śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata
23 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit
24 yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
hūyamānaḥ prajajvāla homaśoṇitabhuk tadā
25 so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ
26 athendrajid rākṣasabhūtaye tu; juhāva havyaṃ vidhinā vidhānavat
dṛṣṭvā vyatiṣṭhanta ca rākṣasās te; mahāsamūheṣu nayānayajñāḥ


Next: Chapter 70