Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 70

1 rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha
2 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ
3 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ
4 ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ
5 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam
6 dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata
7 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
śīghram āgamya rāmāya duḥkhito vākyam abravīt
8 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ
9 udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ
10 tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
nipapāta tadā bhūmau chinnamūla iva drumaḥ
11 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ
12 asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
pradahantam asahyaṃ ca sahasāgnim ivotthitam
13 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam
14 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ
15 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
yathāsti na tathā dharmas tena nāstīti me matiḥ
16 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
nāyam arthas tathā yuktas tvadvidho na vipadyate
17 yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt
18 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ
19 yadi dharmeṇa yujyeran nādharmarucayo janāḥ
dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet
20 yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
kliśyante dharmaśīlāś ca tasmād etau nirarthakau
21 vadhyante pāpakarmāṇo yady adharmeṇa rāghava
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati
22 atha vā vihitenāyaṃ hanyate hanti vā param
vidhir ālipyate tena na sa pāpena karmaṇā
23 adṛṣṭapratikāreṇa avyaktenāsatā satā
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana
24 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate
25 atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
durbalo hṛtamaryādo na sevya iti me matiḥ
26 balasya yadi ced dharmo guṇabhūtaḥ parākrame
dharmam utsṛjya vartasva yathā dharme tathā bale
27 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā
28 yadi dharmo bhaved bhūta adharmo vā paraṃtapa
na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ
29 adharmasaṃśrito dharmo vināśayati rāghava
sarvam etad yathākāmaṃ kākutstha kurute naraḥ
30 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā
31 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
32 arthena hi viyuktasya puruṣasyālpatejasaḥ
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
33 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
pāpam ārabhate kartuṃ tathā doṣaḥ pravartate
34 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
yasyārthāḥ sa pumāṁl loke yasyārthāḥ sa ca paṇḍitaḥ
35 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ
36 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
rājyam utsṛjatā vīra yena buddhis tvayā kṛtā
37 yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
adhanenārthakāmena nārthaḥ śakyo vicinvatā
38 harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
arthād etāni sarvāṇi pravartante narādhipa
39 yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ
40 tvayi pravrajite vīra guroś ca vacane sthite
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava
41 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava
42 ayam anagha tavoditaḥ priyārthaṃ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
sahayagajarathāṃ sarākṣasendrāṃ; bhṛśam iṣubhir vinipātayāmi laṅkām


Next: Chapter 71