Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 71

1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ
2 nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
nīlāñjanacayākārair mātaṃgair iva yūthapaḥ
3 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān
4 rāghavaṃ ca mahātmānam ikṣvākukulanandanam
dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam
5 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
antarduḥkhena dīnātmā kim etad iti so 'bravīt
6 vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ
7 hatām indrajitā sītām iha śrutvaiva rāghavaḥ
hanūmad vacanāt saumya tato moham upāgataḥ
8 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt
9 manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam
10 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
sītāṃ prati mahābāho na ca ghātaṃ kariṣyati
11 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ
12 naiva sāmnā na bhedena na dānena kuto yudhā
sā draṣṭum api śakyeta naiva cānyena kena cit
13 vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati
14 hutavān upayāto hi devair api savāsavaiḥ
durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ
15 tena mohayatā nūnam eṣā māyā prayojitā
vighnam anvicchatā tāta vānarāṇāṃ parākrame
sasainyās tatra gacchāmo yāvat tan na samāpyate
16 tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam
17 iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ
18 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
tyājayiṣyati tat karma tato vadhyo bhaviṣyati
19 tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam
20 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
rākṣasasya vināśāya vajraṃ vajradharo yathā
21 manujavara na kālaviprakarṣo; ripunidhanaṃ prati yat kṣamo 'dya kartum
tvam atisṛja ripor vadhāya bāṇīm; asurapuronmathane yathā mahendraḥ
22 samāptakarmā hi sa rākṣasendro; bhavaty adṛśyaḥ samare surāsuraiḥ
yuyutsatā tena samāptakarmaṇā; bhavet surāṇām api saṃśayo mahān


Next: Chapter 72