Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 72

1 tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā
2 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau
3 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam
4 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ
5 yathājñaptaṃ mahābāho tvayā gulmaniveśanam
tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram
6 tāny anīkāni sarvāṇi vibhaktāni samantataḥ
vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ
7 bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam
8 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī
9 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
prāptavyā yadi te sītā hantavyaś vca niśācarāḥ
10 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave
11 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ
12 tena vīreṇa tapasā varadānāt svayambhutaḥ
astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ
13 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ
14 vadhāyendrajito rāma taṃ diśasva mahābalam
hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam
15 vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
jānāmi tasya raudrasya māyāṃ satyaparākrama
16 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
karoty asaṃjñān saṃgrāme devān savaruṇān api
17 tasyāntarikṣe carato rathasthasya mahāyaśaḥ
na gatir jñāyate vīrasūryasyevābhrasaṃplave
18 rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt
19 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa
20 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
jahi taṃ rākṣasasutaṃ māyābalaviśāradam
21 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati
22 rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ
23 saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt
24 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva
25 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ
26 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau
27 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
nikumbhilām abhiyayau caityaṃ rāvaṇipālitam
28 vibhīṣaṇena sahito rājaputraḥ pratāpavān
kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau
29 vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt
30 mahatā harisainyena savegam abhisaṃvṛtaḥ
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam
31 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam
32 sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
tasthau brahmavidhānena vijetuṃ raghunandanaḥ
33 vividham amalaśastrabhāsvaraṃ tad; dhvajagahanaṃ vipulaṃ mahārathaiś ca
pratibhayatamam aprameyavegaṃ; timiram iva dviṣatāṃ balaṃ viveśa


Next: Chapter 73