Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 74

1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ
2 avidūraṃ tato gatvā praviśya ca mahad vanam
darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ
3 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat
4 ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
upahṛtya tataḥ paścāt saṃgrāmam abhivartate
5 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
nihanti samare śatrūn badhnāti ca śarottamaiḥ
6 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim
7 tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ
8 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata
9 tam uvāca mahātejāḥ paulastyam aparājitam
samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me
10 evam ukto mahātejā manasvī rāvaṇātmajaḥ
abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam
11 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa
12 na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa
13 śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ
14 naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ
15 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ
16 niranukrośatā ceyaṃ yādṛśī te niśācara
svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja
17 ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase
18 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ
19 na rame dāruṇenāhaṃ na cādharmeṇa vai rame
bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate
20 parasvānāṃ ca haraṇaṃ paradārābhimarśanam
suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ
21 maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
abhimānaś ca kopaś ca vairitvaṃ pratikūlatā
22 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
guṇān pracchādayām āsuḥ parvatān iva toyadāḥ
23 doṣair etaiḥ parityakto mayā bhrātā pitā tava
neyam asti purī laṅkā na ca tvaṃ na ca te pitā
24 atimānī ca bālaś ca durvinītaś ca rākṣasa
baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi
25 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama
26 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
yudhyasva naradevena lakṣmaṇena raṇe saha
hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye
27 nidarśayasvātmabalaṃ samudyataṃ; kuruṣva sarvāyudhasāyakavyayam
na lakṣmaṇasyaitya hi bāṇagocaraṃ; tvam adya jīvan sabalo gamiṣyasi


Next: Chapter 75