Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 75

1 vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha
2 udyatāyudhanistriṃśo rathe tu samalaṃkṛte
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ
3 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān
4 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam
5 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge
6 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ
7 tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
adya vo gamayiṣyāmi sarvān eva yamakṣayam
8 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ
9 tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt
10 uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān
11 sa tvam arthasya hīnārtho duravāpasya kena cit
vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate
12 antardhānagatenājau yas tvayācaritas tadā
taskarācarito mārgo naiṣa vīraniṣevitaḥ
13 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase
14 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
sasarje niśitān bāṇān indrajit samijiṃjaya
15 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ
16 śarair atimahāvegair vegavān rāvaṇātmajaḥ
saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam
17 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ
18 indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
vinadya sumahānādam idaṃ vacanam abravīt
19 patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ
20 adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā
21 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam
22 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā
23 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha
24 akṛtvā katthase karma kimartham iha rākṣasa
kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam
25 anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana
26 ity uktvā pañcanārācān ākarṇāpūritāñ śarān
nicakhāna mahāvegāṁl lakṣmaṇo rākṣasorasi
27 sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam
28 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ
29 ubhau hi balasaṃpannāv ubhau vikramaśālinau
ubhāv api suvikrāntau sarvaśastrāstrakovidau
30 ubhau paramadurjeyāv atulyabalatejasau
yuyudhāte mahāvīrau grahāv iva nabho gatau
31 balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
yuyudhāte mahātmānau tadā kesariṇāv iva
32 bahūn avasṛjantau hi mārgaṇaughān avasthitau
nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām
33 susaṃprahṛṣṭau nararākṣasottamau; jayaiṣiṇau mārgaṇacāpadhāriṇau
parasparaṃ tau pravavarṣatur bhṛśaṃ; śaraughavarṣeṇa balāhakāv iva


Next: Chapter 76