Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 76

1 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan
2 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata
3 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ
4 nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
tvara tena mahābāho bhagna eṣa na saṃśayaḥ
5 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān
6 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ
7 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam
8 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
9 kiṃ na smarasi tad yuddhe prathame matparākramam
nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase
10 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau
11 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi
12 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ
13 ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ
14 tataḥ śaraśatenaiva suprayuktena vīryavān
krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam
15 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
acintayitvā prahasan naitat kiṃ cid iti bruvan
16 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi
17 naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
laghavaś cālpavīryāś ca sukhā hīme śarās tava
18 naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat
19 tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
vyaśīryata rathopasthe tārājālam ivāmbarāt
20 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
indrajit samare śūraḥ prarūḍha iva sānumān
21 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau
22 astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
śarān uccāvacākārān antarikṣe babandhatuḥ
23 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau
24 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
sughorayor niṣṭanator gagane meghayor iva
25 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
asṛgdigdhā viniṣpetur viviśur dharaṇītalam
26 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ
27 sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ
28 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau
29 cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau
30 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām
31 bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
śuśubhāte mahāvīrau virūḍhāv iva parvatau
32 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ
33 tayor atha mahān kālo vyatīyād yudhyamānayoḥ
na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ
34 atha samarapariśramaṃ nihantuṃ; samaramukheṣv ajitasya lakṣmaṇasya
priyahitam upapādayan mahaujāḥ; samaram upetya vibhīṣaṇo 'vatasthe


Next: Chapter 77