Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 77

1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani
2 tato visphārayām āsa mahad dhanur avasthitaḥ
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān
3 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
rākṣasān dārayām āsur vajrā iva mahāgirīn
4 vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ
5 rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ
6 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ
7 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ
8 asmin vinihate pāpe rākṣase raṇamūrdhani
rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam
9 prahasto nihato vīro nikumbhaś ca mahābalaḥ
kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ
10 akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
kampanaḥ sattvavantaś ca devāntakanarāntakau
11 etān nihatyātibalān bahūn rākṣasasattamān
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu
12 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ
13 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam
14 hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān
15 iti tenātiyaśasā rākṣasenābhicoditāḥ
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ
16 tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ
17 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān
18 nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ
19 śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm
20 sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ
21 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ
22 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata
23 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
śaraughān abhivarṣantau jaghnatus tau parasparam
24 abhīkṣṇam antardadhatuḥ śarajālair mahābalau
candrādityāv ivoṣṇānte yathā meghais tarasvinau
25 na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ
26 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt
27 cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat
28 na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ
svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ
29 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
śaraiś caturbhiḥ saumitrir vivyādha caturo hayān
30 tato 'pareṇa bhallena sūtasya vicariṣyataḥ
lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat
31 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha
32 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan
33 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ
34 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
caturṣu sumahāvīryā nipetur bhīmavikramāḥ
35 teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata
36 te nihatya hayāṃs tasya pramathya ca mahāratham
punar utpatya vegena tasthur lakṣmaṇapārśvataḥ
37 sa hatāśvād avaplutya rathān mathitasāratheḥ
śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ
38 tato mahendrapratimaṃh sa lakṣmaṇaḥ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ
sṛjantam ādau niśitāñ śarottamān; bhṛśaṃ tadā bāṇagaṇair nyavārayat


Next: Chapter 78