Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 78

1 sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
indrajit paramakruddhaḥ saṃprajajvāla tejasā
2 tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
vijayenābhiniṣkrāntau vane gajavṛṣāv iva
3 nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ
4 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ
5 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam
6 abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan
7 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
raṇāgre samaraślāghī triśṛṅga iva parvataḥ
8 sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ
9 lakṣmaṇendrajitau vīrau mahābalaśarāsanau
anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau
10 tau parasparam abhyetya sarvagātreṣu dhanvinau
ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye
11 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
vajrasparśasamān pañca sasarjorasi mārgaṇān
12 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
babhūvur lohitādigdhā rakṭā iva mahoragāḥ
13 sa pitṛvyasya saṃkruddha indrajic charam ādade
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ
14 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ
15 kubereṇa svayaṃ svapne yad dattam amitātmanā
durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ
16 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā
17 tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
mukhena mukham āhatya saṃnipetatur ojasā
18 tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ
19 śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau
20 susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ
21 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan
22 bhairavābhirute bhīme yuddhe vānararākṣasām
bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau
23 ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe
24 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam
25 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram
26 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam
27 yena śakro mahātejā dānavān ajayat prabhuḥ
purā devāsure yuddhe vīryavān harivāhanaḥ
28 tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe
29 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
sajyam āyamya durdharśaḥ kālo lokakṣaye yathā
30 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
lakṣmīvāṁl lakṣmaṇo vākyam arthasādhakam ātmanaḥ
31 dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim
32 ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā
33 tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
pramathyendrajitaḥ kāyāt papāta dharaṇītale
34 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam
35 hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ
36 cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
hṛṣyanto nihate tasmin devā vṛtravadhe yathā
37 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
abhijajñe ca saṃnādo gandharvāpsarasām api
38 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
vadhyamānā diśo bheje haribhir jitakāśibhiḥ
39 vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ
40 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān
41 ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
samudre patitāḥ ke cit ke cit parvatam āśritāḥ
42 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata
43 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
tathā tasmin nipatite rākṣasās te gatā diśaḥ
44 śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
sa babhūva mahātejā vyapāsta gatajīvitaḥ
45 praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
babhūva lokaḥ patite rākṣasendrasute tadā
46 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
jagāma nihate tasmin rākṣase pāpakarmaṇi
47 śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
ājagmuḥ patite tasmin sarvalokabhayāvahe
48 ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti
49 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam
50 vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam
51 kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
labdhalakṣā raghusutaṃ parivāryopatasthire
52 lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā
53 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ
54 tad asukaram athābhivīkṣya hṛṣṭāḥ; priyasuhṛdo yudhi lakṣmaṇasya karma
paramam upalabhan manaḥpraharṣaṃ; vinihatam indraripuṃ niśamya devāḥ


Next: Chapter 79