Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 81

1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan
2 abravīc ca tadā sarvān balamukhyān mahābalaḥ
rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ
3 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ
4 ekaṃ rāmaṃ parikṣipya samare hantum arhatha
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ
5 atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ
6 ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ
7 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata
8 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
anyonyaṃ samare jaghnus tadā vānararākṣasāḥ
9 mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ
10 dhvajavarmarathān aśvān nānāpraharaṇāni ca
āplutyāplutya samare vānarendrā babhañjire
11 keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan
12 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā
13 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ
14 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam
15 tato rāmo mahātejā dhanur ādāya vīryavān
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha
16 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā
17 kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca
18 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā
19 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam
20 praharantaṃ śarīreṣu na te paśyanti rābhavam
indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ
21 eṣa hanti gajānīkam eṣa hanti mahārathān
eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha
22 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te
23 na te dadṛśire rāmaṃ dahantam arivāhinīm
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā
24 te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ
punaḥ paśyanti kākutstham ekam eva mahāhave
25 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
alātacakrapratimāṃ dadṛśus te na rāghavam
26 śarīranābhisattvārciḥ śarāraṃ nemikārmukam
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham
27 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ
28 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām
29 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
pūrṇe śatasahasre dve rākṣasānāṃ padātinām
30 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām
31 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ
32 hatair gajapadāty aśvais tad babhūva raṇājiram
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ
33 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
sādhu sādhv iti rāmasya tat karma samapūjayan
34 abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
etad astrabalaṃ divyaṃ mama vā tryambakasya vā
35 nihatya tāṃ rākṣasavāhinīṃ tu; rāmas tadā śakrasamo mahātmā
astreṣu śastreṣu jitaklamaś ca; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ


Next: Chapter 82