Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 82

1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ
2 rākṣasānāṃ sahasrāṇi gadāparighayodhinām
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām
3 nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā
4 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ
5 vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan
6 kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
āsasāda vane rāmaṃ kandarpam iva rūpiṇam
7 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā
8 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī
9 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
akāryam apahāsyaṃ ca sarvalokavigarhitam
10 rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
cakārāpratirūpā sā rāghavasya pradharṣaṇam
11 tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
vadhāya nītā sā sītā daśagrīveṇa rakṣasā
12 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha
13 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
hatam ekena rāmeṇa paryāptaṃ tannidarśanam
14 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ
15 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam
16 hato yojanabāhuś ca kabandho rudhirāśanaḥ
krodhārto vinadan so 'tha paryāptaṃ tannidarśanam
17 jaghāna balinaṃ rāmaḥ sahasranayanātmajam
bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam
18 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam
19 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate
20 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet
21 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate
22 mama putro mama bhrātā mama bhartā raṇe hataḥ
ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule
23 rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ
24 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
hanti no rāmarūpeṇa yadi vā svayam antakaḥ
25 hatapravīrā rāmeṇa nirāśā jīvite vayam
apaśyantyo bhayasyāntam anāthā vilapāmahe
26 rāmahastād daśagrīvaḥ śūro dattavaro yudhi
idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate
27 na devā na ca gandharvā na piśācā na rākasāḥ
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge
28 utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam
29 pitāmahena prītena devadānavarākṣasaiḥ
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam
30 tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca
31 pīḍyamānās tu balinā varadānena rakṣasā
dīptais tapobhir vibudhāḥ pitāmaham apūjayan
32 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ
33 adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam
34 daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ
35 prasannas tu mahādevo devān etad vaco 'bravīt
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā
36 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān
37 rāvaṇasyāpanītena durvinītasya durmateḥ
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ
38 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye
39 itīva sarvā rajanīcarastriyaḥ; parasparaṃ saṃparirabhya bāhubhiḥ
viṣedur ārtātibhayābhipīḍitā; vinedur uccaiś ca tadā sudāruṇam


Next: Chapter 83