Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 83

1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam
2 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ
3 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ
4 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā
5 mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
śīghraṃ vadata sainyāni niryāteti mamājñayā
6 tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ
codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā
7 te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ
8 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ
9 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ
10 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam
11 kharasya kumbhakarṇasya prahastendrajitos tathā
kariṣyāmi pratīkāram adya śatruvadhād aham
12 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ
13 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ
14 vyākośapadmacakrāṇi padmakesaravarcasām
adya yūthataṭākāni gajavat pramathāmy aham
15 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ
16 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam
17 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
vadhenādya ripos tāsāṃ karmomy asrapramārjanam
18 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm
19 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ
20 kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ
21 tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti
22 balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ
23 tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ
24 asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ
25 yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ
26 athānayan balādhyakṣāś catvāro rāvaṇājñayā
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham
27 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm
28 rāvaṇenābhyanujñātau mahāpārśvamahodarau
virūpākṣaś ca durdharṣo rathān āruruhus tadā
29 te tu hṛṣṭā vinardanto bhindata iva medinīm
nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ
30 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
niryayāv udyatadhanuḥ kālāntakayamomapaḥ
31 tataḥ prajavanāśvena rathena sa mahārathaḥ
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau
32 tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
dvijāś ca nedur ghorāś ca saṃcacāla ca medinī
33 vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ
34 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ
35 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire
36 antarikṣāt papātolkā nirghātasamanisvanā
vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ
37 etān acintayan ghorān utpātān samupasthitān
niryayau rāvaṇo mohād vadhārthī kālacoditaḥ
38 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
vānarāṇām api camūr yuddhāyaivābhyavartata
39 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām
40 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
vānarāṇām anīkeṣu cakāra kadanaṃ mahat
41 nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ
42 daśānanaḥ krodhavivṛttanetro; yato yato 'bhyeti rathena saṃkhye
tatas tatas tasya śarapravegaṃ; soḍhuṃ na śekur hariyūthapās te


Next: Chapter 84