Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 84

1 tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
babhūva vasudhā tatra prakīrṇā haribhir vṛtā
2 rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam
3 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ
4 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ
5 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
āsasāda tato yuddhe rāghavaṃ tvaritas tadā
6 sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ
7 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ
8 pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
anujahrur mahāśailān vividhāṃś ca mahādrumān
9 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
pātayan vividhāṃś cānyāñ jaghānottamarākṣasān
10 mamarda ca mahākāyo rākṣasān vānareśvaraḥ
yugāntasamaye vāyuḥ pravṛddhān agamān iva
11 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane
12 kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ
13 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
sugrīveṇa prabhagneṣu patatsu vinadatsu ca
14 virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
rathād āplutya durdharṣo gajaskandham upāruhat
15 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
vinadan bhīmanirhrālaṃ vānarān abhyadhāvata
16 sugrīve sa śarān ghorān visasarja camūmukhe
sthāpayām āsā codvignān rākṣasān saṃpraharṣayan
17 so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
cukrodha ca mahākrodho vadhe cāsya mano dadhe
18 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
abhipatya jaghānāsya pramukhe taṃ mahāgajam
19 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
apāsarpad dhanurmātraṃ niṣasāda nanāda ca
20 gajāt tu mathitāt tūrṇam apakramya sa vīryavān
rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim
21 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
bhartsayann iva sugrīvam āsasāda vyavasthitam
22 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
virūpākṣāya cikṣepa sugrīvo jaladopamām
23 sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
apakramya suvikrāntaḥ khaḍgena prāharat tadā
24 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
kavacaṃ pātayām āsa sa khaḍgābhihato 'patat
25 sa samutthāya patitaḥ kapis tasya vyasarjayat
talaprahāram aśaneḥ samānaṃ bhīmanisvanam
26 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat
27 tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā
28 sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
tato nyapātayat krodhāc chaṅkhadeśe mahātalam
29 mahendrāśanikalpena talenābhihataḥ kṣitau
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman
30 vivṛttanayanaṃ krodhāt saphena rudhirāplutam
dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam
31 sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum
32 tathā tu tau saṃyati saṃprayuktau; tarasvinau vānararākṣasānām
balārṇavau sasvanatuḥ sabhīmaṃ; mahārṇavau dvāv iva bhinnavelau
33 vināśitaṃ prekṣya virūpanetraṃ; mahābalaṃ taṃ haripārthivena
balaṃ samastaṃ kapirākṣasānām; unmattagaṅgāpratimaṃ babhūva


Next: Chapter 85