Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 85

1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ
2 svabalasya vighātena virūpākṣavadhena ca
babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ
3 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
babhūvāsya vyathā yuddhe prekṣya daivaviparyayam
4 uvāca ca samīpasthaṃ mahodaram ariṃdamam
asmin kāle mahābāho jayāśā tvayi me sthitā
5 jahi śatrucamūṃ vīra darśayādya parākramam
bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām
6 evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
praviveśārisenāṃ sa pataṃga iva pāvakam
7 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
bhartṛvākyena tejasvī svena vīryeṇa coditaḥ
8 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
abhidudrāva sugrīvo mahodaram anantaram
9 pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām
cikṣepa ca mahātejās tad vadhāya harīśvaraḥ
10 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
asaṃbhrāntas tato bāṇair nirbibheda durāsadām
11 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
nipapāta śilābhūmau gṛdhracakram ivākulam
12 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ
13 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
parighāgreṇa vegena jaghānāsya hayottamān
14 tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ
15 gadāparighahastau tau yudhi vīrau samīyatuḥ
nardantau govṛṣaprakhyau ghanāv iva savidyutau
16 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
papāta sa gadodbhinnaḥ parighas tasya bhūtale
17 tato jagrāha tejasvī sugrīvo vasudhātalāt
āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam
18 taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
bhinnāv anyonyam āsādya petatur dharaṇītale
19 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
tejo balasamāviṣṭau dīptāv iva hutāśanau
20 jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
talaiś cānyonyam āhatya petatur dharaṇītale
21 utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
bhujaiś cikṣepatur vīrāv anyonyam aparājitau
22 ājahāra tadā khagḍam adūraparivartinam
rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ
23 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ
24 tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau
25 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau
26 sa tu śūro mahāvego vīryaślāghī mahodaraḥ
mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ
27 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ
28 nikṛttaśirasas tasya patitasya mahītale
tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati
29 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ


Next: Chapter 86