Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 86

1 mahodare tu nihate mahāpārśvo mahābalaḥ
aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ
2 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ
3 keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat
4 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
viṣādavimukhāḥ sarve babhūvur gatacetasaḥ
5 nirīkṣya balam udvignam aṅgado rākṣasārditam
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi
6 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
samare vānaraśreṣṭho mahāpārśve nyapātayat
7 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi
8 sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt
9 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam
10 muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata
11 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ
12 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ
13 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
dūrasthitasya parighaṃ raviraśmisamaprabham
14 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ
15 sa tu kṣipto balavatā parighas tasya rakṣasaḥ
dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat
16 taṃ samāsādya vegena vāliputraḥ pratāpavān
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale
17 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
kareṇaikena jagrāha sumahāntaṃ paraśvadham
18 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
rākṣasaḥ paramakruddho vāliputre nyapātayat
19 tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham
20 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ
21 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat
22 tena tasya nipātena rākṣasasya mahāmṛdhe
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi
23 tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
abhavac ca mahān krodhaḥ samare rāvaṇasya tu


Next: Chapter 87