Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 87

1 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
tasmiṃś ca nihate vīre virūpākṣe mahābale
2 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha
3 nihatānām amātyānāṃ ruddhasya nagarasya ca
duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau
4 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ
5 sa diśo daśa ghoṣeṇa rathasyātiratho mahān
nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata
6 pūritā tena śabdena sanadīgirikānanā
saṃcacāla mahī sarvā savarāhamṛgadvipā
7 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ
8 tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ
9 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā
10 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam
11 vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam
12 visphārayitum ārebhe tataḥ sa dhanur uttamam
mahāvegaṃ mahānādaṃ nirbhindann iva medinīm
13 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ
14 rāvaṇasya ca bāṇaughai rāmavispharitena ca
śabdena rākṣasās tena petuś ca śataśas tadā
15 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
mumoca dhanur āyamya śarān agniśikhopamān
16 tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat
17 ekam ekena bāṇena tribhis trīn daśabhir daśa
lakṣmaṇasya praciccheda darśayan pāṇilāghavam
18 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
āsasāda tato rāmaṃ sthitaṃ śailam ivācalam
19 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
vyasṛjac charavarṇāni rāvaṇo rāghavopari
20 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram
21 tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
dīpyamānān mahāvegān kruddhān āśīviṣān iva
22 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ
23 ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
bāṇavegān samudīkṣya samareṣv aparājitau
24 tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
raudrayoḥ sāyakamucor yamāntakanikāśayoḥ
25 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
ghanair ivātapāpāye vidyunmālāsamākulaiḥ
26 gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ
27 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
gate 'staṃ tapane cāpi mahāmeghāv ivotthitau
28 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
anāsādyam acintyaṃ ca vṛtravāsavayor iva
29 ubhau hi parameṣvāsāv ubhau śastraviśāradau
ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ
30 ubhau hi yena vrajatas tena tena śarormayaḥ
ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva
31 tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
nārācamālāṃ rāmasya lalāṭe pratyamuñcata
32 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
śirasā dhārayan rāmo na vyathāṃ pratyapadyata
33 atha mantrān api japan raudram astram udīrayan
śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ
34 mumoca ca mahātejāś cāpam āyamya vīryavān
tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ
35 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā
36 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat
37 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ
38 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
āsuraṃ sumahāghoram anyad astraṃ samādade
39 siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api
gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā
40 īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān
pañcāsyāṁl lelihānāṃś ca sasarja niśitāñ śarān
41 śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān
42 etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan
43 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ
44 agnidīptamukhān bāṇāṃs tathā sūryamukhān api
candrārdhacandravaktrāṃś ca dhūmaketumukhān api
45 grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān
vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān
46 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ
47 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ


Next: Chapter 88