Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 88

1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram
2 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame
3 tataḥ śūlāni niścerur gadāś ca musalāni ca
kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ
4 kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye
5 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
jaghāna paramāstreṇa gandharveṇa mahādyutiḥ
6 tasmin pratihate 'stre tu rāghaveṇa mahātmanā
rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat
7 tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
kārmukād bhīmavegasya daśagrīvasya dhīmataḥ
8 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
patadbhiś ca diśo dīptaiś candrasūryagrahair iva
9 tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
āyudhāni vicitrāṇi rāvaṇasya camūmukhe
10 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu
11 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
rāvaṇena mahātejā na prākampata rāghavaḥ
12 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ
13 etasminn antare kruddho rāghavasyānujo balī
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā
14 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā
15 sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ
16 tasya bāṇaiś ca ciccheda dhanur gajakaropamam
lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ
17 nīlameghanibhāṃś cāsya sadaśvān parvatopamān
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ
18 hatāśvād vegavān vegād avaplutya mahārathāt
krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ
19 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān
20 aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe
21 sa papāta tridhā chinnā śaktiḥ kāñcanamālinī
savisphuliṅgā jvalitā maholkeva divaś cyutā
22 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā
23 sā veginā balavatā rāvaṇena durātmanā
jajvāla sumahāghorā śakrāśanisamaprabhā
24 etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata
25 taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat
26 kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā
na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ
27 mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt
28 mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate
29 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati
30 ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
mayena māyāvihitām amoghāṃ śatrughātinīm
31 lakṣmaṇāya samuddiśya jvalantīm iva tejasā
rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca
32 sā kṣiptā bhīmavegena śakrāśanisamasvanā
śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani
33 tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā
34 nyapatat sā mahāvegā lakṣmaṇasya mahorasi
jihvevoragarājasya dīpyamānā mahādyutiḥ
35 tato rāvaṇavegena sudūram avagāḍhayā
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ
36 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat
37 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
babhūva saṃrabdhataro yugānta iva pāvakaḥ
38 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ
39 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam
40 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
yatnatas te hariśreṣṭhā na śekur avamarditum
arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā
41 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
babhañja samare kruddho balavad vicakarṣa ca
42 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ
43 acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam
abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ
44 parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam
45 asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ
46 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam
47 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe
48 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe
49 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ
50 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ
51 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca
52 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ
53 adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
54 evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ
55 atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ
56 rāmarāvaṇamuktānām anyonyam abhinighnatām
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ
57 te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
antarikṣāt pradīptāgrā nipetur dharaṇītale
58 tayor jyātalanirghoṣo rāmarāvaṇayor mahān
trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ
59 sa kīryamāṇaḥ śarajālavṛṣṭibhir; mahātmanā dīptadhanuṣmatārditaḥ
bhayāt pradudrāva sametya rāvaṇo; yathānilenābhihato balāhakaḥ


Next: Chapter 89