Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 89

1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt
2 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
sarpavad veṣṭate vīro mama śokam udīrayan
3 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ
4 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā
5 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
cintā me vardhate tīvrā mumūrṣā copajāyate
6 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
paraṃ viṣādam āpanno vilalāpākulendriyaḥ
7 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu
8 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ
9 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ
10 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate
11 padmaraktatalau hastau suprasanne ca locane
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama
12 ākhyāsyate prasuptasya srastagātrasya bhūtale
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ
13 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
samīpastham uvācedaṃ hanūmantam abhitvaran
14 saumya śīghram ito gatvā śailam oṣadhiparvatam
pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ
15 dakṣiṇe śikhare tasya jātām oṣadhim ānaya
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām
16 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ
17 ity evam ukto hanumān gatvā cauṣadhiparvatam
cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ
18 tasya buddhiḥ samutpannā māruter amitaujasaḥ
idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ
19 agṛhya yadi gacchāmi viśalyakaraṇīm aham
kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet
20 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ
21 oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā
22 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ
23 tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ
24 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt
25 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan
26 ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ
27 abravīc ca pariṣvajya saumitriṃ rāghavas tadā
diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam
28 na hi me jīvitenārthaḥ sītayā ca jayena vā
ko hi me jīvitenārthas tvayi pañcatvam āgate
29 ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt
30 tāṃ pratijñāṃ pratijñāya purā satyaparākrama
laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi
31 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam
32 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
vadhena rāvaṇasyādya pratijñām anupālaya
33 na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ
34 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ


Next: Chapter 90