Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 90

1 lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
rāvaṇāya śarān ghorān visasarja camūmukhe
2 daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
ājaghāna mahāghorair dhārābhir iva toyadaḥ
3 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ
4 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
na samaṃ yuddham ity āhur devagandharvadānavāḥ
5 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
taruṇādityasaṃkāśo vaidūryamayakūbaraḥ
6 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ
7 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
abhyavartata kākutstham avatīrya triviṣṭapāt
8 abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ
9 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ
10 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ
11 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
mayā sārathinā rāma mahendra iva dānavān
12 ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
āruroha tadā rāmo lokāṁl lakṣmyā virājayan
13 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ
14 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
astraṃ rākṣasarājasya jaghāna paramāstravit
15 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa
sasarja paramakruddhaḥ punar eva niśācaraḥ
16 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ
17 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
rāmam evābhyavartanta vyāditāsyā bhayānakāḥ
18 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ
19 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham
20 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ
21 te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ
22 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ
23 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata
24 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ
25 viṣedur devagandharvā dānavāś cāraṇaiḥ saha
rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ
26 vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā
27 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
samākramya budhas tasthau prajānām aśubhāvahaḥ
28 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
utpapāta tadā kruddhaḥ spṛśann iva divākaram
29 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā
30 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
ākramyāṅgārakas tasthau viśākhām api cāmbare
31 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
adṛśyata daśagrīvo maināka iva parvataḥ
32 nirasyamāno rāmas tu daśagrīveṇa rakṣasā
nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani
33 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā


Next: Chapter 91