Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 91

1 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
sarvabhūtāni vitreṣuḥ prākampata ca medinī
2 siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ
3 khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
autpātikā vinardantaḥ samantāt paricakramuḥ
4 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam
5 vimānasthās tadā devā gandharvāś ca mahoragāḥ
ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ
6 dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ
7 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat
8 daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ
9 etasminn antare krodhād rāghavasya sa rāvaṇaḥ
prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat
10 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham
11 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
atiraudram anāsādyaṃ kālenāpi durāsadam
12 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ
13 tac chūlaṃ paramakruddho madhye jagrāha vīryavān
anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ
14 samudyamya mahākāyo nanāda yudhi bhairavam
saṃraktanayano roṣāt svasainyam abhiharṣayan
15 pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ
16 atinādasya nādena tena tasya durātmanaḥ
sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe
17 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
vinadya sumahānādaṃ rāmaṃ paruṣam abravīt
18 śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati
19 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
tvāṃ nihatya raṇaślāghin karomi tarasā samam
20 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ
21 āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ
22 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ
23 tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
sāyakān antarikṣasthān rāghavaḥ krodham āharat
24 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
jagrāha paramakruddho rāghavo raghunandanaḥ
25 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
nabhaḥ prajvālayām āsa yugāntoklena saprabhā
26 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ
27 nirbibheda tato bāṇair hayān asya mahājavān
rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ
28 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ
29 sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ
rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau
30 sa rāmabāṇair atividdhagātro; niśācarendraḥ kṣatajārdragātraḥ
jagāma khedaṃ ca samājamadhye; krodhaṃ ca cakre subhṛśaṃ tadānīm


Next: Chapter 92