Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 92

1 sa tu tena tadā krodhāt kākutsthenārdito raṇe
rāvaṇaḥ samaraślāghī mahākrodham upāgamat
2 sa dīptanayano roṣāc cāpam āyamya vīryavān
abhyardayat susaṃkruddho rāghavaṃ paramāhave
3 bāṇadhārā sahasrais tu sa toyada ivāmbarāt
rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat
4 pūritaḥ śarajālena dhanurmuktena saṃyuge
mahāgirir ivākampyaḥ kākustho na prakampate
5 sa śaraiḥ śarajālāni vārayan samare sthitaḥ
gabhastīn iva sūryasya pratijagrāha vīryavān
6 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
nijaghānorasi kruddho rāghavasya mahātmanaḥ
7 sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ
dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ
8 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ
9 tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
śarāndhakāre samare nopālakṣayatāṃ tadā
10 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ
11 mama bhāryā janasthānād ajñānād rākṣasādhama
hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān
12 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase
13 strīṣu śūra vināthāsu paradārābhimarśake
kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase
14 bhinnamaryāda nirlajja cāritreṣv anavasthita
darpān mṛtyum upādāya śūro 'ham iti manyase
15 śūreṇa dhanadabhrātrā balaiḥ samuditena ca
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā
16 utsekenābhipannasya garhitasyāhitasya ca
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam
17 śūro 'ham iti cātmānam avagacchasi durmate
naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ
18 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ
19 diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam
20 adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu
21 nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam
22 adya madbāṇābhinnasya gatāsoḥ patitasya te
karṣantv antrāṇi patagā garutmanta ivoragān
23 ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat
24 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ
25 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat
26 śubhāny etāni cihnāni vijñāyātmagatāni saḥ
bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt
27 harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat
28 yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
nāsya pratyakarod vīryaṃ viklavenāntarātmanā
29 kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
na raṇārthāya vartante mṛtyukāle 'bhivartataḥ
30 sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat


Next: Chapter 93