Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 93

1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
krodhasaṃraktanayano rāvaṇo sūtam abravīt
2 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā
3 vimuktam iva māyābhir astrair iva bahiṣkṛtam
mām avajñāya durbuddhe svayā buddhyā viceṣṭase
4 kimarthaṃ mām avajñāya macchandam anavekṣya ca
tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ
5 tvayādya hi mamānārya cirakālasamārjitam
yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha
6 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā
7 yas tvaṃ ratham imaṃ mohān na codvahasi durmate
satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ
8 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam
9 nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ
10 evaṃ paruṣam uktas tu hitabuddhir abuddhinā
abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ
11 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
na pramatto na niḥsneho vismṛtā na ca satkriyā
12 mayā tu hitakāmena yaśaś ca parirakṣatā
snehapraskannamanasā priyam ity apriyaṃ kṛtam
13 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
kaś cil laghur ivānāryo doṣato gantum arhasi
14 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ
15 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye
16 rathodvahanakhinnāś ca ta ime rathavājinaḥ
dīnā gharmapariśrāntā gāvo varṣahatā iva
17 nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam
18 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca
dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam
19 sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam
20 upayānāpayāne ca sthānaṃ pratyapasarpaṇam
sarvam etad rathasthena jñeyaṃ rathakuṭumbinā
21 tava viśrāmahetos tu tathaiṣāṃ rathavājinām
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā
22 na mayā svecchayā vīra ratho 'yam apavāhitaḥ
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho
23 ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā
24 saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam
25 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ
26 evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam
27 tato drutaṃ rāvaṇavākyacoditaḥ; pracodayām āsa hayān sa sārathiḥ
sa rākṣasendrasya tato mahārathaḥ; kṣaṇena rāmasya raṇāgrato 'bhavat


Next: Chapter 94