Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 94

1 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
rathaṃ rākṣasarājasya nararājo dadarśa ha
2 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
taḍitpatākāgahanaṃ darśitendrāyudhāyudham
śaradhārā vimuñcantaṃ dhārāsāram ivānbudam
3 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim
4 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
yathāpasavyaṃ patatā vegena mahatā punaḥ
samare hantum ātmānaṃ tathānena kṛtā matiḥ
5 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
vidhvaṃsayitum icchāmi vāyur megham ivotthitam
6 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam
7 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye
8 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
pracodayām āsa rathaṃ surasārathisattamaḥ
9 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat
10 tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat
11 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
jagrāha sumahāvegam aindraṃ yudhi śarāsanam
śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān
12 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
parasparābhimukhayor dṛptayor iva siṃhayoḥ
13 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ
14 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
rāvaṇasya vināśāya rāghavasya jayāya ca
15 vavarṣa rudhiraṃ devo rāvaṇasya rathopari
vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ
16 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
yena yena ratho yāti tena tena pradhāvati
17 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
dṛśyate saṃpradīteva divase 'pi vasuṃdharā
18 sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ
19 rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ
20 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ
21 gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ
22 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
tasya rākṣasarājasya kurvan dṛṣṭivilopanam
23 nipetur indrāśanayaḥ sainye cāsya samantataḥ
durviṣahya svanā ghorā vinā jaladharasvanam
24 diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat
25 kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ
26 jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
mumucus tasya turagās tulyam agniṃ ca vāri ca
27 evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire
28 rāmasyāpi nimittāni saumyāni ca śivāni ca
babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ
29 tato nirīkṣyātmagatāni rāghavo; raṇe nimittāni nimittakovidaḥ
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ; cakāra yuddhe 'bhyadhikaṃ ca vikramam


Next: Chapter 95